3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. Tatra kho āyasmā anuruddho bhikkhū āmantesi—
“āvuso bhikkhavo”ti.
“Āvuso”ti kho te bhikkhū āyasmato anuruddhassa paccassosuṃ. Āyasmā anuruddho etadavoca—
“Cattārome, āvuso, satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṃvattanti. Katame cattāro? Idhāvuso, bhikkhu kāye kāyānupassī viharati…pe… vedanāsu…pe… citte…pe… dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ— ime kho, āvuso, cattāro satipaṭṭhānā bhāvitā bahulīkatā taṇhākkhayāya saṃvattantī”ti.
Sattamaṃ.