Comments
Loading Comment Form...
Loading Comment Form...
Ekādasa puggalā anupasampannā na upasampādetabbā, upasampannā nāsetabbā. Ekādasa pādukā akappiyā. Ekādasa pattā akappiyā. Ekādasa cīvarāni akappiyāni. Ekādasa yāvatatiyakā. Bhikkhunīnaṃ ekādasa antarāyikā dhammā pucchitabbā. Ekādasa cīvarāni adhiṭṭhātabbāni. Ekādasa cīvarāni na vikappetabbāni. Ekādase aruṇuggamane nissaggiyaṃ hoti. Ekādasa gaṇṭhikā kappiyā. Ekādasa vidhā kappiyā. Ekādasa pathavī akappiyā. Ekādasa pathavī kappiyā. Ekādasa nissayapaṭippassaddhiyo. Ekādasa puggalā avandiyā. Ekādasa paramāni. Ekādasa varāni yāciṃsu. Ekādasa sīmādosā. Akkosakaparibhāsake puggale ekādasādīnavā pāṭikaṅkhā. Mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaṃsā pāṭikaṅkhā. Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, devatā rakkhanti, nāssa aggi vā visaṃ vā satthaṃ vā kamati, tuvaṭṭaṃ cittaṃ samādhiyati, mukhavaṇṇo vippasīdati, asammūḷho kālaṃ karoti, uttari appaṭivijjhanto brahmalokūpago hoti— mettāya cetovimuttiyā āsevitāya bhāvitāya bahulīkatāya yānīkatāya vatthukatāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaṃsā pāṭikaṅkhāti.
Ekādasakaṃ niṭṭhitaṃ.
Tassuddānaṃ
Nāsetabbā pādukā ca,
pattā ca cīvarāni ca;
Tatiyā pucchitabbā ca,
adhiṭṭhānavikappanā.
Aruṇā gaṇṭhikā vidhā,
akappiyā ca kappiyaṃ;
Nissayāvandiyā ceva,
paramāni varāni ca;
Sīmādosā ca akkosā,
mettāyekādasā katāti.
Ekuttarikaṃ.
Tassuddānaṃ
Ekakā ca dukā ceva,
tikā ca catupañcakā;
Chasattaṭṭhanavakā ca,
dasa ekādasāni ca.
Hitāya sabbasattānaṃ,
ñātadhammena tādinā;
Ekuttarikā vimalā,
mahāvīrena desitāti.
Ekuttarikaṃ niṭṭhitaṃ.