Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āvāsikā bhikkhū uposathāgāraṃ na sammajjissantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uposathāgāraṃ sammajjitun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho uposathāgāraṃ sammajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun”ti.
Therena āṇattā navā bhikkhū na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena uposathāgāre āsanaṃ apaññattaṃ hoti. Bhikkhū chamāyaṃ nisīdanti, gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uposathāgāre āsanaṃ paññapetun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho uposathāgāre āsanaṃ paññapetabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun”ti.
Therena āṇattā navā bhikkhū na paññapenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, therena āṇattena agilānena na paññapetabbaṃ. Yo na paññapeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarampi akkamanti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, uposathāgāre padīpaṃ kātun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho uposathāgāre padīpo kātabbo”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun”ti.
Therena āṇattā navā bhikkhū na padīpenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, therena āṇattena agilānena na padīpetabbo. Yo na padīpeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpenti, na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āvāsikā bhikkhū neva pānīyaṃ upaṭṭhāpessanti, na paribhojanīyaṃ upaṭṭhāpessantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, pānīyaṃ paribhojanīyaṃ upaṭṭhāpetun”ti.
Atha kho bhikkhūnaṃ etadahosi—
“kena nu kho pānīyaṃ paribhojanīyaṃ upaṭṭhāpetabban”ti? Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetun”ti.
Therena āṇattā navā bhikkhū na upaṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṃ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā”ti.