3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Ekattiṃse ito kappe,
gaṇasatthārako ahaṃ;
Addasaṃ virajaṃ buddhaṃ,
āhutīnaṃ paṭiggahaṃ.
Cammakhaṇḍaṃ mayā dinnaṃ,
sikhino lokabandhuno;
Tena kammena dvipadinda,
lokajeṭṭha narāsabha.
Sampattiṃ anubhotvāna,
kilese jhāpayiṃ ahaṃ;
Dhāremi antimaṃ dehaṃ,
sammāsambuddhasāsane.
Ekattiṃse ito kappe,
ajinaṃ yaṃ adāsahaṃ;
Duggatiṃ nābhijānāmi,
ajinassa idaṃ phalaṃ.
Ito pañcamake kappe,
rājā āsiṃ sudāyako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ajinadāyako thero imā gāthāyo abhāsitthāti.
Ajinadāyakattherassāpadānaṃ dutiyaṃ.