Comments
Loading Comment Form...
Loading Comment Form...
Dasindriyā abyākatā. Domanassindriyaṃ akusalaṃ. Anaññātaññassāmītindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā abyākatā. Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.
Dvādasindriyā na vattabbā—
“sukhāya vedanāya sampayuttā”tipi, “dukkhāya vedanāya sampayuttā”tipi, “adukkhamasukhāya vedanāya sampayuttā”tipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ—
“sukhāya vedanāya sampayuttan”tipi, “dukkhāya vedanāya sampayuttan”tipi, “adukkhamasukhāya vedanāya sampayuttan”tipi.
Sattindriyā nevavipākanavipākadhammadhammā. Tīṇindriyā vipākā. Dvindriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā.
Navindriyā upādinnupādāniyā. Domanassindriyaṃ anupādinnupādāniyaṃ. Tīṇindriyā anupādinnaanupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Navindriyā asaṃkiliṭṭhasaṃkilesikā. Domanassindriyaṃ saṃkiliṭṭhasaṃkilesikaṃ. Tīṇindriyā asaṃkiliṭṭhaasaṃkilesikā. Tīṇindriyā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Cha indriyā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā.
Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Ekādasindriyā na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi. Somanassindriyaṃ siyā pītisahagataṃ na sukhasahagataṃ na upekkhāsahagataṃ, siyā na vattabbaṃ—
“pītisahagatan”ti. Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā, siyā na vattabbā—
“pītisahagatā”tipi, “sukhasahagatā”tipi, “upekkhāsahagatā”tipi.
Pannarasindriyā neva dassanena na bhāvanāya pahātabbā. Domanassindriyaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ. Cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā.
Pannarasindriyā neva dassanena na bhāvanāya pahātabbahetukā. Domanassindriyaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.
Dasindriyā nevācayagāmināpacayagāmino. Domanassindriyaṃ ācayagāmi. Anaññātaññassāmītindriyaṃ apacayagāmi. Aññindriyaṃ siyā apacayagāmi, siyā nevācayagāmināpacayagāmi. Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino.
Dasindriyā nevasekkhanāsekkhā. Dvindriyā sekkhā. Aññātāvindriyaṃ asekkhaṃ. Navindriyā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Dasindriyā parittā. Tīṇindriyā appamāṇā. Navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā.
Sattindriyā anārammaṇā. Dvindriyā parittārammaṇā. Tīṇindriyā appamāṇārammaṇā. Domanassindriyaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ, siyā na vattabbaṃ—
“parittārammaṇan”tipi, “mahaggatārammaṇan”tipi. Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā—
“parittārammaṇā”tipi, “mahaggatārammaṇā”tipi, “appamāṇārammaṇā”tipi.
Navindriyā majjhimā. Domanassindriyaṃ hīnaṃ. Tīṇindriyā paṇītā. Tīṇindriyā siyā majjhimā, siyā paṇītā. Cha indriyā siyā hīnā, siyā majjhimā, siyā paṇītā.
Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ sammattaniyataṃ. Cattārindriyā siyā sammattaniyatā, siyā aniyatā. Domanassindriyaṃ siyā micchattaniyataṃ, siyā aniyataṃ. Cha indriyā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā.
Sattindriyā anārammaṇā. Cattārindriyā na vattabbā—
“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi. Anaññātaññassāmītindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ—
“maggahetukan”tipi, “maggādhipatī”tipi. Aññindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ—
“maggahetukan”tipi, “maggādhipatī”tipi. Navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā—
“maggārammaṇā”tipi, “maggahetukā”tipi, “maggādhipatino”tipi.
Dasindriyā siyā uppannā, siyā uppādino, na vattabbā—
“anuppannā”ti. Dvindriyā siyā uppannā, siyā anuppannā, na vattabbā—
“uppādino”ti. Dasindriyā siyā uppannā, siyā anuppannā, siyā uppādino.
Siyā atītā, siyā anāgatā, siyā paccuppannā.
Sattindriyā anārammaṇā. Dvindriyā paccuppannārammaṇā. Tīṇindriyā na vattabbā—
“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi. Dasindriyā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā—
“atītārammaṇā”tipi, “anāgatārammaṇā”tipi, “paccuppannārammaṇā”tipi.
Siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā.
Sattindriyā anārammaṇā. Tīṇindriyā bahiddhārammaṇā. Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, aṭṭhindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā—
“ajjhattārammaṇā”tipi, “bahiddhārammaṇā”tipi, “ajjhattabahiddhārammaṇā”tipi.
Pañcindriyā anidassanasappaṭighā. Sattarasindriyā anidassanaappaṭighā.