Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
cārikī āsahaṃ tadā;
Ārāmena ca ārāmaṃ,
carāmi kusalatthikā.
Kāḷapakkhamhi divase,
addasaṃ bodhimuttamaṃ;
Tattha cittaṃ pasādetvā,
bodhimūle nisīdahaṃ.
Garucittaṃ upaṭṭhetvā,
sire katvāna añjaliṃ;
Somanassaṃ pavedetvā,
evaṃ cintesi tāvade.
‘Yadi buddho amitaguṇo,
asamappaṭipuggalo;
Dassetu pāṭihīraṃ me,
bodhi obhāsatu ayaṃ’.
Saha āvajjite mayhaṃ,
bodhi pajjali tāvade;
Sabbasoṇṇamayā āsi,
disā sabbā virocati.
Sattarattindivaṃ tattha,
bodhimūle nisīdahaṃ;
Sattame divase patte,
dīpapūjaṃ akāsahaṃ.
Āsanaṃ parivāretvā,
pañca dīpāni pajjaluṃ;
Yāva udeti sūriyo,
dīpā me pajjaluṃ tadā.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
pañcadīpāti vuccati;
Saṭṭhiyojanamubbedhaṃ,
tiṃsayojanavitthataṃ.
Asaṅkhiyāni dīpāni,
parivāre jalanti me;
Yāvatā devabhavanaṃ,
dīpālokena jotati.
Parammukhā nisīditvā,
yadi icchāmi passituṃ;
Uddhaṃ adho ca tiriyaṃ,
sabbaṃ passāmi cakkhunā.
Yāvatā abhikaṅkhāmi,
daṭṭhuṃ sugataduggate;
Tattha āvaraṇaṃ natthi,
rukkhesu pabbatesu vā.
Asīti devarājūnaṃ,
mahesittamakārayiṃ;
Satānaṃ cakkavattīnaṃ,
mahesittamakārayiṃ.
Yaṃ yaṃ yonupapajjāmi,
devattaṃ atha mānusaṃ;
Dīpasatasahassāni,
parivāre jalanti me.
Devalokā cavitvāna,
uppajjiṃ mātukucchiyaṃ;
Mātukucchigatā santī,
akkhi me na nimīlati.
Dīpasatasahassāni,
puññakammasamaṅgitā;
Jalanti sūtikāgehe,
pañcadīpānidaṃ phalaṃ.
Pacchime bhave sampatte,
mānasaṃ vinivattayiṃ;
Ajarāmataṃ sītibhāvaṃ,
nibbānaṃ phassayiṃ ahaṃ.
Jātiyā sattavassāhaṃ,
arahattamapāpuṇiṃ;
Upasampādayī buddho,
guṇamaññāya gotamo.
Maṇḍape rukkhamūle vā,
pāsādesu guhāsu vā;
Suññāgāre vasantiyā,
pañcadīpā jalanti me.
Dibbacakkhuvisuddhaṃ me,
samādhikusalā ahaṃ;
Abhiññāpāramippattā,
pañcadīpānidaṃ phalaṃ.
Sabbavositavosānā,
katakiccā anāsavā;
Pañcadīpā mahāvīra,
pāde vandāmi cakkhuma.
Satasahassito kappe,
yaṃ dīpamadadiṃ tadā;
Duggatiṃ nābhijānāmi,
pañcadīpānidaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavā.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ pañcadīpikā bhikkhunī imā gāthāyo abhāsitthāti.
Pañcadīpikātheriyāpadānaṃ navamaṃ.