Comments
Loading Comment Form...
Loading Comment Form...
Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā— cittaṃ saṃsaṭṭhā sampayuttakā khandhā; paṭisandhikkhaṇe cittaṃ saṃsaṭṭhā sampayuttakā khandhā.
Bāhiraṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā— bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… . Bāhiraṃ dhammaṃ saṃsaṭṭho ajjhattiko dhammo uppajjati hetupaccayā— bāhire khandhe saṃsaṭṭhaṃ cittaṃ; paṭisandhikkhaṇe…pe… . Bāhiraṃ dhammaṃ saṃsaṭṭho ajjhattiko ca bāhiro ca dhammā uppajjanti hetupaccayā— bāhiraṃ ekaṃ khandhaṃ saṃsaṭṭhā dve khandhā cittañca, dve khandhe…pe… paṭisandhikkhaṇe…pe… .
Ajjhattikañca bāhirañca dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati hetupaccayā— bāhiraṃ ekaṃ khandhañca cittañca saṃsaṭṭhā dve khandhā, dve khandhe…pe… paṭisandhikkhaṇe…pe… (Saṃkhittaṃ.) Hetuyā pañca, ārammaṇe pañca, adhipatiyā pañca (sabbattha pañca), avigate pañca. (Anulomaṃ.)
Ajjhattikaṃ dhammaṃ saṃsaṭṭho bāhiro dhammo uppajjati nahetupaccayā. (Evaṃ pañca kātabbā, tīṇiyeva moho.)
Nahetuyā pañca, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, najhāne pañca, namagge pañca, navippayutte pañca. (Paccanīyaṃ.)