Comments
Loading Comment Form...
Loading Comment Form...
Kuṇḍināgariyo thero,
sāṇavāsinivāsiko;
Poṭṭhapādoti nāmena,
samaṇo bhāvitindriyo.
Tassa mātā pitā bhātā,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Te duggatā sūcikaṭṭā,
kilantā naggino kisā;
Uttasantā mahattāsā,
na dassenti kurūrino.
Tassa bhātā vitaritvā,
naggo ekapathekako;
Catukuṇḍiko bhavitvāna,
therassa dassayītumaṃ.
Thero cāmanasikatvā,
tuṇhībhūto atikkami;
So ca viññāpayī theraṃ,
“bhātā petagato ahaṃ.
Mātā pitā ca te bhante,
duggatā yamalokikā;
Pāpakammaṃ karitvāna,
petalokaṃ ito gatā.
Te duggatā sūcikaṭṭā,
kilantā naggino kisā;
Uttasantā mahattāsā,
na dassenti kurūrino.
Anukampassu kāruṇiko,
datvā anvādisāhi no;
Tava dinnena dānena,
yāpessanti kurūrino”ti.
Thero caritvā piṇḍāya,
bhikkhū aññe ca dvādasa;
Ekajjhaṃ sannipatiṃsu,
bhattavissaggakāraṇā.
Thero sabbeva te āha,
“yathāladdhaṃ dadātha me;
Saṃghabhattaṃ karissāmi,
anukampāya ñātinaṃ”.
Niyyādayiṃsu therassa,
thero saṃghaṃ nimantayi;
Datvā anvādisi thero,
mātu pitu ca bhātuno;
“Idaṃ me ñātīnaṃ hotu,
sukhitā hontu ñātayo”.
Samanantarānuddiṭṭhe,
bhojanaṃ udapajjatha;
Suciṃ paṇītaṃ sampannaṃ,
anekarasabyañjanaṃ.
Tato uddassayī bhātā,
vaṇṇavā balavā sukhī;
“Pahūtaṃ bhojanaṃ bhante,
passa naggāmhase mayaṃ;
Tathā bhante parakkama,
yathā vatthaṃ labhāmase”ti.
Thero saṅkārakūṭamhā,
uccinitvāna nantake;
Pilotikaṃ paṭaṃ katvā,
saṃghe cātuddise adā.
Datvā anvādisī thero,
mātu pitu ca bhātuno;
“Idaṃ me ñātīnaṃ hotu,
sukhitā hontu ñātayo”.
Samanantarānuddiṭṭhe,
vatthāni udapajjisuṃ;
Tato suvatthavasano,
therassa dassayītumaṃ.
“Yāvatā nandarājassa,
vijitasmiṃ paṭicchadā;
Tato bahutarā bhante,
vatthānacchādanāni no.
Koseyyakambalīyāni,
khoma kappāsikāni ca;
Vipulā ca mahagghā ca,
tepākāsevalambare.
Te mayaṃ paridahāma,
yaṃ yaṃ hi manaso piyaṃ;
Tathā bhante parakkama,
yathā gehaṃ labhāmase”ti.
Thero paṇṇakuṭiṃ katvā,
saṃghe cātuddise adā;
Datvā anvādisī thero,
mātu pitu ca bhātuno;
“Idaṃ me ñātīnaṃ hotu,
sukhitā hontu ñātayo”.
Samanantarānuddiṭṭhe,
gharāni udapajjisuṃ;
Kūṭāgāranivesanā,
vibhattā bhāgaso mitā.
“Na manussesu īdisā,
yādisā no gharā idha;
Api dibbesu yādisā,
tādisā no gharā idha.
Daddallamānā ābhenti,
Samantā caturo disā;
Tathā bhante parakkama,
Yathā pānīyaṃ labhāmase”ti.
Thero karaṇaṃ pūretvā,
saṃghe cātuddise adā;
Datvā anvādisī thero,
mātu pitu ca bhātuno;
“Idaṃ me ñātīnaṃ hotu,
sukhitā hontu ñātayo”.
Samanantarānuddiṭṭhe,
pānīyaṃ udapajjatha;
Gambhīrā caturassā ca,
pokkharañño sunimmitā.
Sītodikā suppatitthā,
sītā appaṭigandhiyā;
Padumuppalasañchannā,
vārikiñjakkhapūritā.
Tattha nhatvā pivitvā ca,
therassa paṭidassayuṃ;
“Pahūtaṃ pānīyaṃ bhante,
pādā dukkhā phalanti no”.
“Āhiṇḍamānā khañjāma,
sakkhare kusakaṇṭake;
‘Tathā bhante parakkama,
yathā yānaṃ labhāmase’”ti.
Thero sipāṭikaṃ laddhā,
saṃghe cātuddise adā;
Datvā anvādisī thero,
mātu pitu ca bhātuno;
“Idaṃ me ñātīnaṃ hotu,
sukhitā hontu ñātayo”.
Samanantarānuddiṭṭhe,
petā rathena māgamuṃ;
“Anukampitamha bhadante,
bhattenacchādanena ca.
Gharena pānīyadānena,
yānadānena cūbhayaṃ;
Muniṃ kāruṇikaṃ loke,
bhante vanditumāgatā”ti.
Sāṇavāsītherapetavatthu dutiyaṃ.