Comments
Loading Comment Form...
Loading Comment Form...
Abyākataṃ ajjhattikaṃ dhammaṃ paṭicca abyākato ajjhattiko dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā ekaṃ, sahajāte ekaṃ…pe… avigate ekaṃ. (Saṃkhittaṃ.)
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Kusalo ajjhattiko dhammo kusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo.
Akusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Abyākato ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
Ārammaṇe nava, adhipatiyā…pe… samanantare satta, sahajāte nissaye ekaṃ, upanissaye nava, purejāte tīṇi, pacchājāte ekaṃ, āsevane tīṇi, vipāke āhāre indriye ekaṃ…pe… vippayutte tīṇi…pe… avigate pañca. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)
Kusalaṃ bāhiraṃ dhammaṃ paṭicca kusalo bāhiro dhammo uppajjati hetupaccayā. (Saṃkhittaṃ.)
Hetuyā nava, ārammaṇe tīṇi…pe… vipāke ekaṃ…pe… avigate nava. (Saṃkhittaṃ. Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
Kusalo bāhiro dhammo kusalassa bāhirassa dhammassa hetupaccayena paccayo. (Saṃkhittaṃ.)
Hetuyā satta, ārammaṇe nava…pe… avigate terasa. (Saṃkhittaṃ.)
(Yathā kusalattike pañhāvāraṃ, evaṃ vitthāretabbaṃ.)