3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Virūpakkhehi me mettaṃ,
Mettaṃ erāpathehi me;
Chabyāputtehi me mettaṃ,
Mettaṃ kaṇhāgotamakehi ca.
Apādakehi me mettaṃ,
mettaṃ dvipādakehi me;
Catuppadehi me mettaṃ,
mettaṃ bahuppadehi me.
Mā maṃ apādako hiṃsi,
mā maṃ hiṃsi dvipādako;
Mā maṃ catuppado hiṃsi,
mā maṃ hiṃsi bahuppado.
Sabbe sattā sabbe pāṇā,
sabbe bhūtā ca kevalā;
Sabbe bhadrāni passantu,
mā kañci pāpamāgamā.
Appamāṇo buddho,
Appamāṇo dhammo;
Appamāṇo saṃgho,
Pamāṇavantāni sarīsapāni;
Ahivicchikasatapadī,
Uṇṇanābhi sarabū mūsikā.
Katā me rakkhā katā me parittā,
Paṭikkamantu bhūtāni;
Sohaṃ namo bhagavato,
Namo sattannaṃ sammāsambuddhānan”ti.
Khaṇḍajātakaṃ tatiyaṃ.