Comments
Loading Comment Form...
Loading Comment Form...
» Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha sotāyatanaṃ na nirujjhissatīti? Āmantā.
« Yassa vā pana yattha sotāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
» Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
« Yassa vā pana yattha ghānāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha cakkhāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ asaññasattānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati cakkhāyatanañca na nirujjhissati.
» Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
« Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
» Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ asaññasattānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
« Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā.
» Yassa yattha cakkhāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ arūpānaṃ tesaṃ tattha cakkhāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha cakkhāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
« Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha cakkhāyatanaṃ na nirujjhissatīti? Āmantā. (Cakkhāyatanamūlakaṃ.)
» Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Pañcavokāre parinibbantānaṃ arūpānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
« Yassa vā pana yattha rūpāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
» Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati, parinibbantānaṃ asaññasattānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
« Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti? Āmantā.
» Yassa yattha ghānāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Rūpāvacarānaṃ arūpāvacarānaṃ tesaṃ tattha ghānāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha ghānāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
« Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha ghānāyatanaṃ na nirujjhissatīti?
Āmantā. (Ghānāyatanamūlakaṃ.)
» Yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha manāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati manāyatanañca na nirujjhissati.
« Yassa vā pana yattha manāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha rūpāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati rūpāyatanañca na nirujjhissati.
» Yassa yattha rūpāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Arūpānaṃ tesaṃ tattha rūpāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha rūpāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
« Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha rūpāyatanaṃ na nirujjhissatīti? Āmantā. (Rūpāyatanamūlakaṃ.)
» Yassa yattha manāyatanaṃ na nirujjhissati tassa tattha dhammāyatanaṃ na nirujjhissatīti?
Asaññasattānaṃ tesaṃ tattha manāyatanaṃ na nirujjhissati, no ca tesaṃ tattha dhammāyatanaṃ na nirujjhissati. Parinibbantānaṃ tesaṃ tattha manāyatanañca na nirujjhissati dhammāyatanañca na nirujjhissati.
« Yassa vā pana yattha dhammāyatanaṃ na nirujjhissati tassa tattha manāyatanaṃ na nirujjhissatīti? Āmantā.