3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, tumhe etaṃ bhaṇatha— ‘yo vassasataṃ akusalaṃ kareyya, maraṇakāle ca ekaṃ buddhaguṇaṃ satiṃ paṭilabheyya, so devesu uppajjeyyā’ti etaṃ na saddahāmi, evañca pana vadetha ‘ekena pāṇātipātena niraye uppajjeyyā’ti etampi na saddahāmī”ti.
“Taṃ kiṃ maññasi, mahārāja, khuddakopi pāsāṇo vinā nāvāya udake uppilaveyyā”ti.
“Na hi, bhante”ti.
“Kiṃ nu kho, mahārāja, vāhasatampi pāsāṇānaṃ nāvāya āropitaṃ udake uppilaveyyā”ti?
“Āma, bhante”ti.
“Yathā, mahārāja, nāvā, evaṃ kusalāni kammāni daṭṭhabbānī”ti.
“Kallosi, bhante nāgasenā”ti.
Buddhaguṇasatipaṭilābhapañho dutiyo.