2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Sāvatthinidānaṃ. “Saddhāpabbajitassa, bhikkhave, kulaputtassa ayamanudhammo hoti— yaṃ rūpe nibbidābahulo vihareyya. Vedanāya…pe… saññāya… saṅkhāresu… viññāṇe nibbidābahulo vihareyya. Yo rūpe nibbidābahulo viharanto, vedanāya… saññāya… saṅkhāresu… viññāṇe nibbidābahulo viharanto rūpaṃ parijānāti, vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ parijānāti; so rūpaṃ parijānaṃ vedanaṃ parijānaṃ saññaṃ parijānaṃ saṅkhāre parijānaṃ viññāṇaṃ parijānaṃ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi; ‘parimuccati dukkhasmā’ti vadāmī”ti.
Ekādasamaṃ.