Comments
Loading Comment Form...
Loading Comment Form...
“Yathāpi bhaddo ājañño,
dhure yutto dhurassaho;
Mathito atibhārena,
saṃyugaṃ nātivattati.
Evaṃ paññāya ye tittā,
samuddo vārinā yathā;
Na pare atimaññanti,
ariyadhammova pāṇinaṃ.
Kāle kālavasaṃ pattā,
bhavābhavavasaṃ gatā;
Narā dukkhaṃ nigacchanti,
tedha socanti māṇavā.
Unnatā sukhadhammena,
dukkhadhammena conatā;
Dvayena bālā haññanti,
yathābhūtaṃ adassino.
Ye ca dukkhe sukhasmiñca,
majjhe sibbinimaccagū;
Ṭhitā te indakhīlova,
na te unnataonatā.
Na heva lābhe nālābhe,
na yase na ca kittiyā;
Na nindāyaṃ pasaṃsāya,
na te dukkhe sukhamhi ca.
Sabbattha te na limpanti,
udabinduva pokkhare;
Sabbattha sukhitā dhīrā,
sabbattha aparājitā.
Dhammena ca alābho yo,
yo ca lābho adhammiko;
Alābho dhammiko seyyo,
yañce lābho adhammiko.
Yaso ca appabuddhīnaṃ,
viññūnaṃ ayaso ca yo;
Ayasova seyyo viññūnaṃ,
na yaso appabuddhinaṃ.
Dummedhehi pasaṃsā ca,
viññūhi garahā ca yā;
Garahāva seyyo viññūhi,
yañce bālappasaṃsanā.
Sukhañca kāmamayikaṃ,
dukkhañca pavivekiyaṃ;
Pavivekadukkhaṃ seyyo,
yañce kāmamayaṃ sukhaṃ.
Jīvitañca adhammena,
dhammena maraṇañca yaṃ;
Maraṇaṃ dhammikaṃ seyyo,
yañce jīve adhammikaṃ.
Kāmakopappahīnā ye,
santacittā bhavābhave;
Caranti loke asitā,
natthi tesaṃ piyāpiyaṃ.
Bhāvayitvāna bojjhaṅge,
indriyāni balāni ca;
Pappuyya paramaṃ santiṃ,
parinibbantināsavā”ti.
… Godatto thero… .
Cuddasakanipāto niṭṭhito.
Tatruddānaṃ
Revato ceva godatto,
therā dve te mahiddhikā;
Cuddasamhi nipātamhi,
gāthāyo aṭṭhavīsatīti.