Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena chabbaggiyā bhikkhū rajakattharaṇaṃ gantvā rajakabhaṇḍikaṃ avahariṃsu. Tesaṃ kukkuccaṃ ahosi—
“bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacittaṃ uppādesi. Tassa kukkuccaṃ ahosi—
“bhagavatā sikkhāpadaṃ paññattaṃ, kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanno”ti? Bhagavato etamatthaṃ ārocesi. “Anāpatti, bhikkhu, cittuppāde”ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto āmasi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto phandāpesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti thullaccayassā”ti.
Tena kho pana samayena aññataro bhikkhu rajakattharaṇaṃ gantvā mahagghaṃ dussaṃ passitvā theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro piṇḍacāriko bhikkhu mahagghaṃ uttarattharaṇaṃ passitvā theyyacittaṃ uppādesi…pe… theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto ṭhānā cāvesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (6--9)
Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi—
“rattiṃ avaharissāmī”ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (10--13)
Tena kho pana samayena aññataro bhikkhu divā bhaṇḍaṃ passitvā nimittaṃ akāsi—
“rattiṃ avaharissāmī”ti. So taṃ maññamāno attano bhaṇḍaṃ avahari. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu aññassa bhaṇḍaṃ haranto sīse bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto khandhaṃ oropesi…pe… khandhe bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto kaṭiṃ oropesi…pe… kaṭiyā bhāraṃ theyyacitto āmasi…pe… theyyacitto phandāpesi…pe… theyyacitto hatthena aggahesi…pe… hatthe bhāraṃ theyyacitto bhūmiyaṃ nikkhipi…pe… theyyacitto bhūmito aggahesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (15--25)
Tena kho pana samayena aññataro bhikkhu ajjhokāse cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññataro bhikkhu—
“māyidaṃ cīvaraṃ nassī”ti, paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi—
“āvuso, mayhaṃ cīvaraṃ kena avahaṭan”ti? So evamāha—
“mayā avahaṭan”ti.
“So taṃ ādiyi, assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… . Bhagavato etamatthaṃ ārocesi. “Kiṃcitto tvaṃ, bhikkhū”ti?
“Niruttipatho ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, niruttipathe”ti.
Tena kho pana samayena aññataro bhikkhu pīṭhe cīvaraṃ nikkhipitvā. Pīṭhe nisīdanaṃ nikkhipitvā… heṭṭhāpīṭhe pattaṃ nikkhipitvā vihāraṃ pāvisi. Aññataro bhikkhu—
“māyaṃ patto nassī”ti paṭisāmesi. So nikkhamitvā taṃ bhikkhuṃ pucchi—
“āvuso, mayhaṃ patto kena avahaṭo”ti? So evamāha—
“mayā avahaṭo”ti. So taṃ ādiyi, “assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, niruttipathe”ti. (27--29)
Tena kho pana samayena aññatarā bhikkhunī vatiyā cīvaraṃ pattharitvā vihāraṃ pāvisi. Aññatarā bhikkhunī—
“māyidaṃ cīvaraṃ nassī”ti paṭisāmesi. Sā nikkhamitvā taṃ bhikkhuniṃ pucchi—
“ayye, mayhaṃ cīvaraṃ kena avahaṭan”ti? Sā evamāha—
“mayā avahaṭan”ti.
“Sā taṃ ādiyi, assamaṇīsi tvan”ti. Tassā kukkuccaṃ ahosi…pe… . Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ…pe… “anāpatti, bhikkhave, niruttipathe”ti.
Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ sāṭakaṃ passitvā sāmikānaṃ dassāmīti, aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Atheyyacitto ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, atheyyacittassā”ti.
Tena kho pana samayena aññataro bhikkhu vātamaṇḍalikāya ukkhittaṃ veṭhanaṃ passitvā—
“pure sāmikā passantī”ti theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu susānaṃ gantvā abhinne sarīre paṃsukūlaṃ aggahesi. Tasmiñca sarīre peto adhivattho hoti. Atha kho so peto taṃ bhikkhuṃ etadavoca—
“mā, bhante, mayhaṃ sāṭakaṃ aggahesī”ti. So bhikkhu anādiyanto agamāsi. Atha kho taṃ sarīraṃ uṭṭhahitvā tassa bhikkhuno piṭṭhito piṭṭhito anubandhi. Atha kho so bhikkhu vihāraṃ pavisitvā dvāraṃ thakesi. Atha kho taṃ sarīraṃ tattheva paripati. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, abhinne sarīre paṃsukūlaṃ gahetabbaṃ. Yo gaṇheyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa cīvare bhājīyamāne theyyacitto kusaṃ saṅkāmetvā cīvaraṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena āyasmā ānando jantāghare aññatarassa bhikkhuno antaravāsakaṃ attano maññamāno nivāsesi. Atha kho so bhikkhu āyasmantaṃ ānandaṃ etadavoca—
“kissa me tvaṃ, āvuso ānanda, antaravāsakaṃ nivāsesī”ti?
“Sakasaññī ahaṃ, āvuso”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, sakasaññissā”ti.
Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā sīhavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, sīhavighāse”ti.
Tena kho pana samayena sambahulā bhikkhū gijjhakūṭā pabbatā orohantā byagghavighāsaṃ passitvā… dīpivighāsaṃ passitvā… taracchavighāsaṃ passitvā… kokavighāsaṃ passitvā pacāpetvā paribhuñjiṃsu. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, tiracchānagatapariggahe”ti. (37--40)
Tena kho pana samayena aññataro bhikkhu saṃghassa odane bhājīyamāne—
“aparassa bhāgaṃ dehī”ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa khādanīye bhājīyamāne… saṃghassa pūve bhājīyamāne… saṃghassa ucchumhi bhājīyamāne… saṃghassa timbarūsake bhājīyamāne—
“aparassa bhāgaṃ dehī”ti amūlakaṃ aggahesi. Tassa kukkuccaṃ ahosi…pe… . “Anāpatti, bhikkhu, pārājikassa. Āpatti sampajānamusāvāde pācittiyassā”ti. (42--45)
Tena kho pana samayena aññataro bhikkhu dubbhikkhe odanīyagharaṃ pavisitvā pattapūraṃ odanaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu dubbhikkhe sūnagharaṃ pavisitvā pattapūraṃ maṃsaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu dubbhikkhe pūvagharaṃ pavisitvā pattapūraṃ pūvaṃ theyyacitto avahari…pe… pattapūrā sakkhaliyo theyyacitto avahari…pe… pattapūre modake theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (48--50)
Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi—
“rattiṃ avaharissāmī”ti. So taṃ maññamāno taṃ avahari…pe… taṃ maññamāno aññaṃ avahari…pe… aññaṃ maññamāno taṃ avahari…pe… aññaṃ maññamāno aññaṃ avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (51--54)
Tena kho pana samayena aññataro bhikkhu divā parikkhāraṃ passitvā nimittaṃ akāsi—
“rattiṃ avaharissāmī”ti. So taṃ maññamāno attano parikkhāraṃ avahari. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu pīṭhe thavikaṃ passitvā—
“ito gaṇhanto pārājiko bhavissāmī”ti saha pīṭhakena saṅkāmetvā aggahesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa bhisiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu cīvaravaṃse cīvaraṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu vihāre cīvaraṃ avaharitvā—
“ito nikkhamanto pārājiko bhavissāmī”ti vihārā na nikkhami…pe… bhagavato etamatthaṃ ārocesuṃ. “Nikkhami vā so, bhikkhave, moghapuriso na vā nikkhami, āpatti pārājikassā”ti.
Tena kho pana samayena dve bhikkhū sahāyakā honti. Eko bhikkhu gāmaṃ piṇḍāya pāvisi. Dutiyo bhikkhu saṃghassa khādanīye bhājīyamāne sahāyakassa bhāgaṃ gahetvā tassa vissasanto paribhuñji. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Vissāsaggāho ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, vissāsaggāhe”ti.
Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṃghassa khādanīye bhājīyamāne sabbesaṃ paṭivisā āharitvā upanikkhittā honti. Aññataro bhikkhu aññatarassa bhikkhuno paṭivisaṃ attano maññamāno paribhuñji. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Sakasaññī ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, sakasaññissā”ti.
Tena kho pana samayena sambahulā bhikkhū cīvarakammaṃ karonti. Saṃghassa khādanīye bhājīyamāne aññatarassa bhikkhuno pattena aññatarassa bhikkhuno paṭiviso āharitvā upanikkhitto hoti. Pattasāmiko bhikkhu attano maññamāno paribhuñji. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, sakasaññissā”ti.
Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. “Kiṃcittā tumhe, bhikkhave”ti?
“Paṃsukūlasaññino mayaṃ, bhagavā”ti.
“Anāpatti, bhikkhave, paṃsukūlasaññissā”ti.
Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, paṃsukūlasaññissā”ti. (64--69)
Tena kho pana samayena ambacorakā ambaṃ pātetvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū—
“pure sāmikā passantī”ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena jambucorakā… labujacorakā… panasacorakā… tālapakkacorakā… ucchucorakā… timbarūsakacorakā timbarūsake uccinitvā bhaṇḍikaṃ ādāya agamaṃsu. Sāmikā te corake anubandhiṃsu. Corakā sāmike passitvā bhaṇḍikaṃ pātetvā palāyiṃsu. Bhikkhū—
“pure sāmikā passantī”ti, theyyacittā paribhuñjiṃsu. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti. (71--76)
Tena kho pana samayena aññataro bhikkhu saṃghassa ambaṃ theyyacitto avahari… saṃghassa jambuṃ… saṃghassa labujaṃ… saṃghassa panasaṃ… saṃghassa tālapakkaṃ… saṃghassa ucchuṃ… saṃghassa timbarūsakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (77--83)
Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā ocitaṃ pupphaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu pupphārāmaṃ gantvā pupphaṃ ocinitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca—
“āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī”ti. So gantvā ekaṃ sāṭakaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo. Yo vadeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca—
“āvuso, mayhaṃ upaṭṭhākakulaṃ vutto vajjehī”ti. So gantvā yugasāṭakaṃ āharāpetvā ekaṃ attanā paribhuñji, ekaṃ tassa bhikkhuno adāsi. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu gāmakaṃ gacchanto aññataraṃ bhikkhuṃ etadavoca—
“āvuso, tuyhaṃ upaṭṭhākakulaṃ vutto vajjemī”ti. Sopi evamāha—
“vutto vajjehī”ti. So gantvā āḷhakaṃ sappiṃ tulaṃ guḷaṃ doṇaṃ taṇḍulaṃ āharāpetvā attanā paribhuñji. So jānitvā taṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Na ca, bhikkhave, vutto vajjemīti vattabbo, na ca vutto vajjehīti vattabbo. Yo vadeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā tassa bhikkhuno ajānantassa thavikāya maṇiṃ pakkhipitvā suṅkaṭṭhānaṃ atikkamitvā aggahesi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, jānāmī”ti.
“Anāpatti, bhikkhu, ajānantassā”ti.
Tena kho pana samayena aññataro puriso mahagghaṃ maṇiṃ ādāya aññatarena bhikkhunā saddhiṃ addhānamaggappaṭipanno hoti. Atha kho so puriso suṅkaṭṭhānaṃ passitvā gilānālayaṃ karitvā attano bhaṇḍikaṃ tassa bhikkhuno adāsi. Atha kho so puriso suṅkaṭṭhānaṃ atikkamitvā taṃ bhikkhuṃ etadavoca—
“āhara me, bhante, bhaṇḍikaṃ; nāhaṃ akallako”ti.
“Kissa pana tvaṃ, āvuso, evarūpaṃ akāsī”ti? Atha kho so puriso tassa bhikkhuno etamatthaṃ ārocesi. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Nāhaṃ, bhagavā, jānāmī”ti.
“Anāpatti, bhikkhu, ajānantassā”ti.
Tena kho pana samayena aññataro bhikkhu satthena saddhiṃ addhānamaggappaṭipanno hoti. Aññataro puriso taṃ bhikkhuṃ āmisena upalāpetvā suṅkaṭṭhānaṃ passitvā mahagghaṃ maṇiṃ tassa bhikkhuno adāsi—
“imaṃ, bhante, maṇiṃ suṅkaṭṭhānaṃ atikkāmehī”ti. Atha kho so bhikkhu taṃ maṇiṃ suṅkaṭṭhānaṃ atikkāmesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ kāruññena muñci. Tassa kukkuccaṃ ahosi…pe… “kiṃcitto tvaṃ, bhikkhū”ti?
“Kāruññādhippāyo ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, kāruññādhippāyassā”ti.
Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ sūkaraṃ—
“pure sāmikā passantī”ti, theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu pāse bandhaṃ migaṃ kāruññena muñci… pāse bandhaṃ migaṃ—
“pure sāmikā passantī”ti, theyyacitto muñci… kumine bandhe macche kāruññena muñci… kumine bandhe macche—
“pure sāmikā passantī”ti theyyacitto muñci. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (94--97)
Tena kho pana samayena aññataro bhikkhu yāne bhaṇḍaṃ passitvā—
“ito gaṇhanto pārājiko bhavissāmī”ti, atikkamitvā pavaṭṭetvā aggahesi. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ—
“sāmikānaṃ dassāmī”ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, atheyyacittassā”ti.
Tena kho pana samayena aññataro bhikkhu kulalena ukkhittaṃ maṃsapesiṃ—
“pure sāmikā passantī”ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū paṃsukūlasaññino uttāresuṃ. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, paṃsukūlasaññissā”ti.
Tena kho pana samayena manussā uḷumpaṃ bandhitvā aciravatiyā nadiyā osārenti. Bandhane chinne kaṭṭhāni vippakiṇṇāni agamaṃsu. Bhikkhū—
“pure sāmikā passantī”ti, theyyacittā uttāresuṃ. Sāmikā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena aññataro gopālako rukkhe sāṭakaṃ ālaggetvā uccāraṃ agamāsi. Aññataro bhikkhu paṃsukūlasaññī aggahesi. Atha kho so gopālako taṃ bhikkhuṃ codesi—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, paṃsukūlasaññissā”ti.
Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu—
“sāmikānaṃ dassāmī”ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, atheyyacittassā”ti.
Tena kho pana samayena aññatarassa bhikkhuno nadiṃ tarantassa rajakānaṃ hatthato muttaṃ sāṭakaṃ pāde laggaṃ hoti. So bhikkhu—
“pure sāmikā passantī”ti, theyyacitto aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu sappikumbhiṃ passitvā thokaṃ thokaṃ paribhuñji. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa; āpatti dukkaṭassā”ti.
Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā agamaṃsu—
“bhaṇḍaṃ avaharissāmā”ti. Eko bhaṇḍaṃ avahari. Te evamāhaṃsu—
“na mayaṃ pārājikā. Yo avahaṭo so pārājiko”ti. Bhagavato etamatthaṃ ārocesuṃ… “āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena sambahulā bhikkhū saṃvidahitvā bhaṇḍaṃ avaharitvā bhājesuṃ. Tehi bhājīyamāne ekamekassa paṭiviso na pañcamāsako pūri. Te evamāhaṃsu—
“na mayaṃ pārājikā”ti. Bhagavato etamatthaṃ ārocesuṃ. “Āpattiṃ tumhe, bhikkhave, āpannā pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa taṇḍulamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ dubbhikkhe āpaṇikassa muggamuṭṭhiṃ… māsamuṭṭhiṃ… tilamuṭṭhiṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (110--112)
Tena kho pana samayena sāvatthiyaṃ andhavane corakā gāviṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, paṃsukūlasaññissā”ti.
Tena kho pana samayena sāvatthiyaṃ andhavane corakā sūkaraṃ hantvā maṃsaṃ khāditvā sesakaṃ paṭisāmetvā agamaṃsu. Bhikkhū paṃsukūlasaññino paṭiggahāpetvā paribhuñjiṃsu. Corakā te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, paṃsukūlasaññissā”ti.
Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā lūtaṃ tiṇaṃ pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu tiṇakkhettaṃ gantvā tiṇaṃ lāyitvā pañcamāsagghanakaṃ theyyacitto avahari. Tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena āgantukā bhikkhū saṃghassa ambaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… bhagavato etamatthaṃ ārocesuṃ. “Kiṃcittā tumhe, bhikkhave”ti?
“Paribhogatthāya mayaṃ, bhagavā”ti.
“Anāpatti, bhikkhave, paribhogatthāyā”ti.
Tena kho pana samayena āgantukā bhikkhū saṃghassa jambuṃ… saṃghassa labujaṃ… saṃghassa panasaṃ… saṃghassa tālapakkaṃ… saṃghassa ucchuṃ… saṃghassa timbarūsakaṃ bhājāpetvā paribhuñjiṃsu. Āvāsikā bhikkhū te bhikkhū codesuṃ—
“assamaṇāttha tumhe”ti. Tesaṃ kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, paribhogatthāyā”ti. (118--123)
Tena kho pana samayena ambapālakā bhikkhūnaṃ ambaphalaṃ denti. Bhikkhū—
“gopetuṃ ime issarā, nayime dātun”ti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, gopakassa dāne”ti.
Tena kho pana samayena jambupālakā… labujapālakā… panasapālakā… tālapakkapālakā… ucchupālakā… timbarūsakapālakā bhikkhūnaṃ timbarūsakaṃ denti. Bhikkhū—
“gopetuṃ ime issarā, nayime dātun”ti, kukkuccāyantā na paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, gopakassa dāne”ti. (125--130)
Tena kho pana samayena aññataro bhikkhu saṃghassa dāruṃ tāvakālikaṃ haritvā attano vihārassa kuṭṭaṃ upatthambhesi. Bhikkhū taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi. “Kiṃcitto tvaṃ, bhikkhū”ti?
“Tāvakāliko ahaṃ, bhagavā”ti.
“Anāpatti, bhikkhu, tāvakālike”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa udakaṃ theyyacitto avahari… saṃghassa mattikaṃ theyyacitto avahari… saṃghassa puñjakitaṃ tiṇaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (132--134)
Tena kho pana samayena aññataro bhikkhu saṃghassa puñjakitaṃ tiṇaṃ theyyacitto jhāpesi. Tassa kukkuccaṃ ahosi…pe… “anāpatti, bhikkhu, pārājikassa. Āpatti dukkaṭassā”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa mañcaṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti.
Tena kho pana samayena aññataro bhikkhu saṃghassa pīṭhaṃ… saṃghassa bhisiṃ… saṃghassa bibbohanaṃ… saṃghassa kavāṭaṃ… saṃghassa ālokasandhiṃ… saṃghassa gopānasiṃ theyyacitto avahari… tassa kukkuccaṃ ahosi…pe… “āpattiṃ tvaṃ, bhikkhu, āpanno pārājikan”ti. (137--142)
Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṃ senāsanaṃ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khiyyati vipāceti—
“kathañhi nāma bhadantā aññatra paribhogaṃ aññatra paribhuñjissantī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Na, bhikkhave, aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya, āpatti dukkaṭassā”ti.
Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṃ kukkuccāyantā chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. “Anujānāmi, bhikkhave, tāvakālikaṃ haritun”ti.
Tena kho pana samayena campāyaṃ thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā—
“ayyā icchati tekaṭulayāguṃ pātun”ti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi—
“assamaṇīsi tvan”ti. Tassā kukkuccaṃ ahosi…pe… . Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā”ti.
Tena kho pana samayena rājagahe thullanandāya bhikkhuniyā antevāsinī bhikkhunī thullanandāya bhikkhuniyā upaṭṭhākakulaṃ gantvā—
“ayyā icchati madhugoḷakaṃ khāditun”ti, pacāpetvā haritvā attanā paribhuñji. Sā jānitvā taṃ codesi—
“assamaṇīsi tvan”ti. Tassā kukkuccaṃ ahosi…pe… “anāpatti, bhikkhave, pārājikassa; āpatti sampajānamusāvāde pācittiyassā”ti.
Tena kho pana samayena vesāliyaṃ āyasmato ajjukassa upaṭṭhākassa gahapatino dve dārakā honti— putto ca bhāgineyyo ca. Atha kho so gahapati āyasmantaṃ ajjukaṃ etadavoca—
“imaṃ, bhante, okāsaṃ yo imesaṃ dvinnaṃ dārakānaṃ saddho hoti pasanno tassa ācikkheyyāsī”ti. Tena kho pana samayena tassa gahapatino bhāgineyyo saddho hoti pasanno. Atha kho āyasmā ajjuko taṃ okāsaṃ tassa dārakassa ācikkhi. So tena sāpateyyena kuṭumbañca saṇṭhapesi dānañca paṭṭhapesi. Atha kho tassa gahapatino putto āyasmantaṃ ānandaṃ etadavoca—
“ko nu kho, bhante ānanda, pituno dāyajjo— putto vā bhāgineyyo vā”ti?
“Putto kho, āvuso, pituno dāyajjo”ti.
“Ayaṃ, bhante, ayyo ajjuko amhākaṃ sāpateyyaṃ amhākaṃ methunakassa ācikkhī”ti.
“Assamaṇo, āvuso, āyasmā ajjuko”ti. Atha kho āyasmā ajjuko āyasmantaṃ ānandaṃ etadavoca—
“dehi me, āvuso ānanda, vinicchayan”ti. Tena kho pana samayena āyasmā upāli āyasmato ajjukassa pakkho hoti. Atha kho āyasmā upāli āyasmantaṃ ānandaṃ etadavoca—
“yo nu kho, āvuso ānanda, sāmikena ‘imaṃ okāsaṃ itthannāmassa ācikkheyyāsī’ti vutto tassa ācikkhati, kiṃ so āpajjatī”ti?
“Na, bhante, kiñci āpajjati, antamaso dukkaṭamattampī”ti.
“Ayaṃ, āvuso, āyasmā ajjuko sāmikena— ‘imaṃ okāsaṃ itthannāmassa ācikkhā’ti vutto tassa ācikkhati; anāpatti, āvuso, āyasmato ajjukassā”ti.
Tena kho pana samayena bārāṇasiyaṃ āyasmato pilindavacchassa upaṭṭhākakulaṃ corehi upaddutaṃ hoti. Dve ca dārakā nītā honti. Atha kho āyasmā pilindavaccho te dārake iddhiyā ānetvā pāsāde ṭhapesi. Manussā te dārake passitvā—
“ayyassāyaṃ pilindavacchassa iddhānubhāvo”ti, āyasmante pilindavacche abhippasīdiṃsu. Bhikkhū ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma āyasmā pilindavaccho corehi nīte dārake ānessatī”ti. Bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, iddhimassa iddhivisaye”ti.
Tena kho pana samayena dve bhikkhū sahāyakā honti— paṇḍuko ca kapilo ca. Eko gāmake viharati, eko kosambiyaṃ. Atha kho tassa bhikkhuno gāmakā kosambiṃ gacchantassa antarāmagge nadiṃ tarantassa sūkarikānaṃ hatthato muttā medavaṭṭi pāde laggā hoti. So bhikkhu—
“sāmikānaṃ dassāmī”ti aggahesi. Sāmikā taṃ bhikkhuṃ codesuṃ—
“assamaṇosi tvan”ti. Taṃ uttiṇṇaṃ gopālikā passitvā etadavoca—
“ehi, bhante, methunaṃ dhammaṃ paṭisevā”ti. So—
“pakatiyāpāhaṃ assamaṇo”ti tassā methunaṃ dhammaṃ paṭisevitvā kosambiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. “Anāpatti, bhikkhave, adinnādāne pārājikassa; āpatti methunadhammasamāyoge pārājikassā”ti.
Tena kho pana samayena sāgalāyaṃ āyasmato daḷhikassa saddhivihāriko bhikkhu anabhiratiyā pīḷito āpaṇikassa veṭhanaṃ avaharitvā āyasmantaṃ daḷhikaṃ etadavoca—
“assamaṇo ahaṃ, bhante, vibbhamissāmī”ti.
“Kiṃ tayā, āvuso, katan”ti? So tamatthaṃ ārocesi. Āharāpetvā agghāpesi. Taṃ agghāpentaṃ na pañcamāsake agghati. “Anāpatti, āvuso, pārājikassā”ti. Dhammakathaṃ akāsi. So bhikkhu abhiramatīti.
Dutiyapārājikaṃ samattaṃ.