Comments
Loading Comment Form...
Loading Comment Form...
“Kāḷakā bhamaravaṇṇasādisā,
Vellitaggā mama muddhajā ahuṃ;
Te jarāya sāṇavākasādisā,
Saccavādivacanaṃ anaññathā.
Vāsitova surabhī karaṇḍako,
Pupphapūra mama uttamaṅgajo;
Taṃ jarāyatha salomagandhikaṃ,
Saccavādivacanaṃ anaññathā.
Kānanaṃva sahitaṃ suropitaṃ,
Kocchasūcivicitaggasobhitaṃ;
Taṃ jarāya viralaṃ tahiṃ tahiṃ,
Saccavādivacanaṃ anaññathā.
Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ,
Sobhate suveṇīhilaṅkataṃ;
Taṃ jarāya khalitaṃ siraṃ kataṃ,
Saccavādivacanaṃ anaññathā.
Cittakārasukatāva lekhikā,
Sobhare su bhamukā pure mama;
Tā jarāya valibhippalambitā,
Saccavādivacanaṃ anaññathā.
Bhassarā surucirā yathā maṇī,
Nettahesumabhinīlamāyatā;
Te jarāyabhihatā na sobhare,
Saccavādivacanaṃ anaññathā.
Saṇhatuṅgasadisī ca nāsikā,
Sobhate su abhiyobbanaṃ pati;
Sā jarāya upakūlitā viya,
Saccavādivacanaṃ anaññathā.
Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ,
Sobhare su mama kaṇṇapāḷiyo;
Tā jarāya valibhippalambitā,
Saccavādivacanaṃ anaññathā.
Pattalīmakulavaṇṇasādisā,
Sobhare su dantā pure mama;
Te jarāya khaṇḍitā cāsitā,
Saccavādivacanaṃ anaññathā.
Kānanamhi vanasaṇḍacārinī,
Kokilāva madhuraṃ nikūjihaṃ;
Taṃ jarāya khalitaṃ tahiṃ tahiṃ,
Saccavādivacanaṃ anaññathā.
Saṇhakamburiva suppamajjitā,
Sobhate su gīvā pure mama;
Sā jarāya bhaggā vināmitā,
Saccavādivacanaṃ anaññathā.
Vaṭṭapalighasadisopamā ubho,
Sobhare su bāhā pure mama;
Tā jarāya yatha pāṭalibbalitā,
Saccavādivacanaṃ anaññathā.
Saṇhamuddikasuvaṇṇamaṇḍitā,
Sobhare su hatthā pure mama;
Te jarāya yathā mūlamūlikā,
Saccavādivacanaṃ anaññathā.
Pīnavaṭṭasahituggatā ubho,
Sobhare su thanakā pure mama;
Thevikīva lambanti nodakā,
Saccavādivacanaṃ anaññathā.
Kañcanassa phalakaṃva sammaṭṭhaṃ,
Sobhate su kāyo pure mama;
So valīhi sukhumāhi otato,
Saccavādivacanaṃ anaññathā.
Nāgabhogasadisopamā ubho,
Sobhare su ūrū pure mama;
Te jarāya yathā veḷunāḷiyo,
Saccavādivacanaṃ anaññathā.
Saṇhanūpurasuvaṇṇamaṇḍitā,
Sobhare su jaṅghā pure mama;
Tā jarāya tiladaṇḍakāriva,
Saccavādivacanaṃ anaññathā.
Tūlapuṇṇasadisopamā ubho,
Sobhare su pādā pure mama;
Te jarāya phuṭitā valīmatā,
Saccavādivacanaṃ anaññathā.
Ediso ahu ayaṃ samussayo,
Jajjaro bahudukkhānamālayo;
Sopalepapatito jarāgharo,
Saccavādivacanaṃ anaññathā”.
… Ambapālī therī… .