Comments
Loading Comment Form...
Loading Comment Form...
“Nagare haṃsavatiyā,
ahosiṃ māliko tadā;
Ogāhetvā padumasaraṃ,
satapattaṃ ocināmahaṃ.
Padumuttaro nāma jino,
sabbadhammāna pāragū;
Saha satasahassehi,
santacittehi tādibhi.
Khīṇāsavehi suddhehi,
chaḷabhiññehi jhāyibhi;
Mama vuddhiṃ samanvesaṃ,
āgacchi mama santikaṃ.
Disvānahaṃ devadevaṃ,
sayambhuṃ lokanāyakaṃ;
Vaṇṭe chetvā satapattaṃ,
ukkhipimambare tadā.
Yadi buddho tuvaṃ vīra,
lokajeṭṭho narāsabho;
Sayaṃ gantvā satapattā,
matthake dhārayantu te.
Adhiṭṭhahi mahāvīro,
lokajeṭṭho narāsabho;
Buddhassa ānubhāvena,
matthake dhārayiṃsu te.
Tena kammena sukatena,
cetanāpaṇidhīhi ca;
Jahitvā mānusaṃ dehaṃ,
tāvatiṃsamagacchahaṃ.
Tattha me sukataṃ byamhaṃ,
satapattanti vuccati;
Saṭṭhiyojanamubbiddhaṃ,
tiṃsayojanavitthataṃ.
Sahassakkhattuṃ devindo,
devarajjamakārayiṃ;
Pañcasattatikkhattuñca,
cakkavattī ahosahaṃ.
Padesarajjaṃ vipulaṃ,
gaṇanāto asaṅkhiyaṃ;
Anubhomi sakaṃ kammaṃ,
pubbe sukatamattano.
Tenevekapadumena,
anubhotvāna sampadā;
Gotamassa bhagavato,
dhammaṃ sacchikariṃ ahaṃ.
Kilesā jhāpitā mayhaṃ,
bhavā sabbe samūhatā;
Nāgova bandhanaṃ chetvā,
viharāmi anāsavo.
Satasahassito kappe,
yaṃ pupphamabhipūjayiṃ;
Duggatiṃ nābhijānāmi,
ekapadumassidaṃ phalaṃ.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā ukkhittapadumiyo thero imā gāthāyo abhāsitthāti.
Ukkhittapadumiyattherassāpadānaṃ dasamaṃ.
Gandhodakavaggo catutiṃsatimo.
Tassuddānaṃ
Gandhadhūpo udakañca,
punnāga ekadussakā;
Phusito ca pabhaṅkaro,
kuṭido uttarīyako.
Savanī ekapadumī,
gāthāyo sabbapiṇḍitā;
Ekaṃ gāthāsatañceva,
catutālīsameva ca.