Comments
Loading Comment Form...
Loading Comment Form...
Āsavavippayutto dhammo āsavavippayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato dukkhato anattato vipassati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti. Rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa purejātapaccayena paccayo. Vatthupurejātaṃ— cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa…pe… vatthu āsavavippayuttānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo.
Āsavavippayutto dhammo āsavasampayuttassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ assādeti abhinandati, taṃ ārabbha rāgo uppajjati…pe… domanassaṃ uppajjati. Vatthupurejātaṃ— vatthu āsavasampayuttakānaṃ khandhānaṃ purejātapaccayena paccayo.
Āsavavippayutto dhammo āsavasampayuttassa ca āsavavippayuttassa ca dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṃ, vatthupurejātaṃ. Ārammaṇapurejātaṃ— cakkhuṃ…pe… vatthuṃ ārabbha domanassasahagatā vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti. Vatthupurejātaṃ— vatthu domanassasahagatānaṃ vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca purejātapaccayena paccayo.