Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘gorūpassa cattāri aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, gorūpo sakaṃ gehaṃ na vijahati; evameva kho, mahārāja, yoginā yogāvacarena sako kāyo na vijahitabbo ‘aniccucchādanaparimaddanabhedanavikiraṇaviddhaṃsanadhammo ayaṃ kāyo’ti. Idaṃ, mahārāja, gorūpassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, gorūpo ādinnadhuro sukhadukkhena dhuraṃ vahati; evameva kho, mahārāja, yoginā yogāvacarena ādinnabrahmacariyena sukhadukkhena yāva jīvitapariyādānā āpāṇakoṭikaṃ brahmacariyaṃ caritabbaṃ. Idaṃ, mahārāja, gorūpassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, gorūpo chandena ghāyamāno pānīyaṃ pivati; evameva kho, mahārāja, yoginā yogāvacarena ācariyupajjhāyānaṃ anusiṭṭhi chandena pemena pasādena ghāyamānena paṭiggahetabbā. Idaṃ, mahārāja, gorūpassa tatiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, gorūpo yena kenaci vāhiyamāno vahati; evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimabhikkhūnampi gihiupāsakassāpi ovādānusāsanī sirasā sampaṭicchitabbā. Idaṃ, mahārāja, gorūpassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena sāriputtena dhammasenāpatinā—
‘Tadahu pabbajito santo,
jātiyā sattavassiko;
Sopi maṃ anusāseyya,
sampaṭicchāmi matthake.
Tibbaṃ chandañca pemañca,
tasmiṃ disvā upaṭṭhape;
Ṭhapeyyācariyaṭṭhāne,
sakkacca naṃ punappunan’”ti.
Gorūpaṅgapañho aṭṭhamo.