Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘sappassa tīṇi aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, sappo urena gacchati; evameva kho, mahārāja, yoginā yogāvacarena paññāya caritabbaṃ, paññāya caramānassa kho, mahārāja, yogino cittaṃ ñāye carati, vilakkhaṇaṃ vivajjeti, salakkhaṇaṃ bhāveti. Idaṃ, mahārāja, sappassa paṭhamaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, sappo caramāno osadhaṃ parivajjento carati; evameva kho, mahārāja, yoginā yogāvacarena duccaritaṃ parivajjentena caritabbaṃ. Idaṃ, mahārāja, sappassa dutiyaṃ aṅgaṃ gahetabbaṃ.
Puna caparaṃ, mahārāja, sappo manusse disvā tappati socati cintayati; evameva kho, mahārāja, yoginā yogāvacarena kuvitakke, vitakketvā aratiṃ uppādayitvā tappitabbaṃ socitabbaṃ cintayitabbaṃ ‘pamādena me divaso vītināmito, na so puna sakkā laddhun’ti. Idaṃ, mahārāja, sappassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā bhallāṭiyajātake dvinnaṃ kinnarānaṃ—
‘Mayekarattaṃ vippavasimha ludda,
Akāmakā aññamaññaṃ sarantā;
Tamekarattaṃ anutappamānā,
Socāmasā ratti puna na hessatī’”ti.
Sappaṅgapañho navamo.