Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘pabbatassa pañca aṅgāni gahetabbānī’ti yaṃ vadesi, katamāni tāni pañca aṅgāni gahetabbānī”ti?
“Yathā, mahārāja, pabbato acalo akampito asampavedhī; evameva kho, mahārāja, yoginā yogāvacarena sammānane vimānane sakkāre asakkāre garukāre agarukāre yase ayase nindāya pasaṃsāya sukhe dukkhe iṭṭhāniṭṭhesu sabbattha rūpasaddagandharasaphoṭṭhabbadhammesu rajanīyesu na rajjitabbaṃ, dussanīyesu na dussitabbaṃ, muyhanīyesu na muyhitabbaṃ, na kampitabbaṃ na calitabbaṃ, pabbatena viya acalena bhavitabbaṃ. Idaṃ, mahārāja, pabbatassa paṭhamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena—
‘Selo yathā ekaghano,
vātena na samīrati;
Evaṃ nindāpasaṃsāsu,
na samiñjanti paṇḍitā’ti.
Puna caparaṃ, mahārāja, pabbato thaddho na kenaci saṃsaṭṭho; evameva kho, mahārāja, yoginā yogāvacarena thaddhena asaṃsaṭṭhena bhavitabbaṃ, na kenaci saṃsaggo karaṇīyo. Idaṃ, mahārāja, pabbatassa dutiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena—
‘Asaṃsaṭṭhaṃ gahaṭṭhehi,
anāgārehi cūbhayaṃ;
Anokasārimappicchaṃ,
tamahaṃ brūmi brāhmaṇan’ti.
Puna caparaṃ, mahārāja, pabbate bījaṃ na virūhati; evameva kho, mahārāja, yoginā yogāvacarena sakamānase kilesā na virūhāpetabbā. Idaṃ, mahārāja, pabbatassa tatiyaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, therena subhūtinā—
‘Rāgūpasaṃhitaṃ cittaṃ,
yadā uppajjate mama;
Sayaṃva paccavekkhāmi,
ekaggo taṃ damemahaṃ.
Rajjase rajanīye ca,
dussanīye ca dussase;
Muyhase mohanīye ca,
nikkhamassu vanā tuvaṃ.
Visuddhānaṃ ayaṃ vāso,
nimmalānaṃ tapassinaṃ;
Mā kho visuddhaṃ dūsesi,
nikkhamassu vanā tuvan’ti.
Puna caparaṃ, mahārāja, pabbato accuggato; evameva kho, mahārāja, yoginā yogāvacarena ñāṇaccuggatena bhavitabbaṃ. Idaṃ, mahārāja, pabbatassa catutthaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena—
‘Pamādaṃ appamādena,
yadā nudati paṇḍito;
Paññāpāsādamāruyha,
asoko sokiniṃ pajaṃ;
Pabbataṭṭhova bhūmaṭṭhe,
dhīro bāle avekkhatī’ti.
Puna caparaṃ, mahārāja, pabbato anunnato anonato; evameva kho, mahārāja, yoginā yogāvacarena unnatāvanati na karaṇīyā. Idaṃ, mahārāja, pabbatassa pañcamaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, upāsikāya cūḷasubhaddāya sakasamaṇe parikittayamānāya—
‘Lābhena unnato loko,
alābhena ca onato;
Lābhālābhena ekaṭṭhā,
tādisā samaṇā mamā’”ti.
Pabbataṅgapañho pañcamo.