Comments
Loading Comment Form...
Loading Comment Form...
“Kā nu antovimānasmiṃ,
tiṭṭhantī nūpanikkhami;
Upanikkhamassu bhadde,
passāma taṃ bahiṭṭhitan”ti.
“Aṭṭīyāmi harāyāmi,
naggā nikkhamituṃ bahi;
Kesehamhi paṭicchannā,
puññaṃ me appakaṃ katan”ti.
“Handuttarīyaṃ dadāmi te,
idaṃ dussaṃ nivāsaya;
Idaṃ dussaṃ nivāsetvā,
ehi nikkhama sobhane;
Upanikkhamassu bhadde,
passāma taṃ bahiṭṭhitan”ti.
“Hatthena hatthe te dinnaṃ,
na mayhaṃ upakappati;
Esetthupāsako saddho,
sammāsambuddhasāvako.
Etaṃ acchādayitvāna,
mama dakkhiṇamādisa;
Tathāhaṃ sukhitā hessaṃ,
sabbakāmasamiddhinī”ti.
Tañca te nhāpayitvāna,
vilimpetvāna vāṇijā;
Vatthehacchādayitvāna,
tassā dakkhiṇamādisuṃ.
Samanantarānuddiṭṭhe,
vipāko udapajjatha;
Bhojanacchādanapānīyaṃ,
dakkhiṇāya idaṃ phalaṃ.
Tato suddhā sucivasanā,
kāsikuttamadhārinī;
Hasantī vimānā nikkhami,
dakkhiṇāya idaṃ phalanti.
“Sucittarūpaṃ ruciraṃ,
vimānaṃ te pabhāsati;
Devate pucchitācikkha,
kissa kammassidaṃ phalan”ti.
“Bhikkhuno caramānassa,
doṇinimmajjaniṃ ahaṃ;
Adāsiṃ ujubhūtassa,
vippasannena cetasā.
Tassa kammassa kusalassa,
vipākaṃ dīghamantaraṃ;
Anubhomi vimānasmiṃ,
tañca dāni parittakaṃ.
Uddhaṃ catūhi māsehi,
kālakiriyā bhavissati;
Ekantakaṭukaṃ ghoraṃ,
nirayaṃ papatissahaṃ.
Catukkaṇṇaṃ catudvāraṃ,
vibhattaṃ bhāgaso mitaṃ;
Ayopākārapariyantaṃ,
ayasā paṭikujjitaṃ.
Tassa ayomayā bhūmi,
jalitā tejasā yutā;
Samantā yojanasataṃ,
pharitvā tiṭṭhati sabbadā.
Tatthāhaṃ dīghamaddhānaṃ,
dukkhaṃ vedissa vedanaṃ;
Phalañca pāpakammassa,
tasmā socāmahaṃ bhusan”ti.
Khallāṭiyapetivatthu dasamaṃ.