2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Agārā paccupetassa,
anagārassa te sato;
Samaṇassa na taṃ sādhu,
yaṃ petamanusocasi”.
“Saṃvāsena have sakka,
manussassa migassa vā;
Hadaye jāyate pemaṃ,
na taṃ sakkā asocituṃ”.
“Mataṃ marissaṃ rodanti,
ye rudanti lapanti ca;
Tasmā tvaṃ isi mā rodi,
roditaṃ moghamāhu santo.
Roditena have brahme,
mato peto samuṭṭhahe;
Sabbe saṅgamma rodāma,
aññamaññassa ñātake”.
“Ādittaṃ vata maṃ santaṃ,
ghatasittaṃva pāvakaṃ;
Vārinā viya osiñcaṃ,
sabbaṃ nibbāpaye daraṃ.
Abbahi vata me sallaṃ,
yamāsi hadayassitaṃ;
Yo me sokaparetassa,
puttasokaṃ apānudi.
Sohaṃ abbūḷhasallosmi,
vītasoko anāvilo;
Na socāmi na rodāmi,
tava sutvāna vāsavā”ti.
Migapotakajātakaṃ dutiyaṃ.