Comments
Loading Comment Form...
Loading Comment Form...
“Pārāvato tadā āsiṃ,
paraṃ anuparodhako;
Pabbhāre seyyaṃ kappemi,
avidūre sikhisatthuno.
Sāyaṃ pātañca passāmi,
buddhaṃ lokagganāyakaṃ;
Deyyadhammo ca me natthi,
dvipadindassa tādino.
Piyālaphalamādāya,
agamaṃ buddhasantikaṃ;
Paṭiggahesi bhagavā,
lokajeṭṭho narāsabho.
Tato paraṃ upādāya,
paricāriṃ vināyakaṃ;
Tena cittappasādena,
tattha kālaṅkato ahaṃ.
Ekattiṃse ito kappe,
yaṃ phalaṃ adadiṃ ahaṃ;
Duggatiṃ nābhijānāmi,
phaladānassidaṃ phalaṃ.
Ito pannarase kappe,
tayo āsuṃ piyālino;
Sattaratanasampannā,
cakkavattī mahabbalā.
Paṭisambhidā catasso,
…pe…
_kataṃ buddhassa sāsanaṃ”. _
Itthaṃ sudaṃ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.
Piyālaphaladāyakattherassāpadānaṃ dasamaṃ.
Sobhitavaggo cuddasamo.
Tassuddānaṃ
Sobhitasudassano ca,
candano pupphachadano;
Raho campakapupphī ca,
atthasandassakena ca.
Ekapasādī sāladado,
dasamo phaladāyako;
Gāthāyo sattati dve ca,
gaṇitāyo vibhāvibhi.