Comments
Loading Comment Form...
Loading Comment Form...
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū sati karaṇīye senaṃ gantvā atirekatirattaṃ senāya vasanti. Manussā ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma samaṇā sakyaputtiyā senāya vasissanti. Amhākampi alābhā, amhākampi dulladdhaṃ, ye mayaṃ ājīvassa hetu puttadārassa kāraṇā senāya paṭivasāmā”ti.
Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti—
“kathañhi nāma chabbaggiyā bhikkhū atirekatirattaṃ senāya vasissantī”ti…pe… “saccaṃ kira tumhe, bhikkhave, atirekatirattaṃ senāya vasathā”ti?
“Saccaṃ, bhagavā”ti. Vigarahi buddho bhagavā…pe… kathañhi nāma tumhe, moghapurisā, atirekatirattaṃ senāya vasissatha. Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha—
**“Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyan”**ti. (49:98)
Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāyāti siyā paccayo siyā karaṇīyaṃ.
Dirattatirattaṃ tena bhikkhunā senāya vasitabbanti dvetisso rattiyo vasitabbaṃ.
Tato ce uttari vaseyyāti catutthe divase atthaṅgate sūriye senāya vasati, āpatti pācittiyassa.
Atirekatiratte atirekasaññī senāya vasati, āpatti pācittiyassa. Atirekatiratte vematiko senāya vasati, āpatti pācittiyassa. Atirekatiratte ūnakasaññī senāya vasati, āpatti pācittiyassa.
Ūnakatiratte atirekasaññī, āpatti dukkaṭassa. Ūnakatiratte vematiko, āpatti dukkaṭassa. Ūnakatiratte ūnakasaññī, anāpatti.
Anāpatti— dvetisso rattiyo vasati, ūnakadvetisso rattiyo vasati, dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati, gilāno vasati, gilānassa karaṇīyena vasati, senā vā paṭisenāya ruddhā hoti, kenaci palibuddho hoti, āpadāsu, ummattakassa, ādikammikassāti.
Senāvāsasikkhāpadaṃ niṭṭhitaṃ navamaṃ.