Comments
Loading Comment Form...
Loading Comment Form...
“Rūpaṃ disvā sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā rūpasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Saddaṃ sutvā sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā saddasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Gandhaṃ ghatvā sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā gandhasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Rasaṃ bhotvā sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā rasasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Phassaṃ phussa sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā phassasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Dhammaṃ ñatvā sati muṭṭhā,
Piyaṃ nimittaṃ manasi karoto;
Sārattacitto vedeti,
Tañca ajjhosa tiṭṭhati.
Tassa vaḍḍhanti vedanā,
anekā dhammasambhavā;
Abhijjhā ca vihesā ca,
cittamassūpahaññati;
Evamācinato dukkhaṃ,
ārā nibbāna vuccati.
Na so rajjati rūpesu,
rūpaṃ disvā patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa passato rūpaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati.
Na so rajjati saddesu,
saddaṃ sutvā patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa suṇato saddaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati.
Na so rajjati gandhesu,
gandhaṃ ghatvā patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa ghāyato gandhaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati.
Na so rajjati rasesu,
rasaṃ bhotvā patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa sāyarato rasaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati.
Na so rajjati phassesu,
phassaṃ phussa patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa phusato phassaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati.
Na so rajjati dhammesu,
dhammaṃ ñatvā patissato;
Virattacitto vedeti,
tañca nājjhosa tiṭṭhati.
Yathāssa vijānato dhammaṃ,
sevato cāpi vedanaṃ;
Khīyati nopacīyati,
evaṃ so caratī sato;
Evaṃ apacinato dukkhaṃ,
santike nibbāna vuccati”.
… Mālukyaputto thero… .