2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Bhante nāgasena, ‘cāpassa ekaṃ aṅgaṃ gahetabban’ti yaṃ vadesi, katamaṃ taṃ ekaṃ aṅgaṃ gahetabban”ti?
“Yathā, mahārāja, cāpo sutacchito namito yāvaggamūlaṃ samakameva anunamati nappaṭitthambhati; evameva kho, mahārāja, yoginā yogāvacarena theranavamajjhimasamakesu anunamitabbaṃ nappaṭipharitabbaṃ. Idaṃ, mahārāja, cāpassa ekaṃ aṅgaṃ gahetabbaṃ. Bhāsitampetaṃ, mahārāja, bhagavatā devātidevena vidhura (puṇṇaka) jātake—
‘Cāpovūnudaro dhīro,
vaṃso vāpi pakampaye;
Paṭilomaṃ na vatteyya,
sa rājavasatiṃ vase’”ti.
Cāpaṅgapañho aṭṭhamo.