Comments
Loading Comment Form...
Loading Comment Form...
Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā dhotako)
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ,
_Sikkhe nibbānamattano. _
Pucchāmi taṃ bhagavā brūhi metanti. Pucchāmīti tisso pucchā— adiṭṭhajotanā pucchā, diṭṭhasaṃsandanā pucchā, vimaticchedanā pucchā…pe… imā tisso pucchā…pe… nibbānapucchā. Pucchāmi tanti pucchāmi taṃ yācāmi taṃ ajjhesāmi taṃ pasādemi taṃ, kathayassu meti— pucchāmi taṃ. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti. Brūhi metanti brūhi ācikkhāhi desehi paññapehi paṭṭhapehi vivarāhi vibhajāhi uttānīkarohi pakāsehīti— pucchāmi taṃ bhagavā brūhi metaṃ.
Iccāyasmā dhotakoti. Iccāti padasandhi…pe… āyasmāti piyavacanaṃ garuvacanaṃ sagāravasappatissādhivacanametaṃ āyasmāti. Dhotakoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpoti— iccāyasmā dhotako.
Vācābhikaṅkhāmi mahesi tuyhanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ kaṅkhāmi abhikaṅkhāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmi. Mahesīti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi…pe… kahaṃ narāsabhoti mahesīti— vācābhikaṅkhāmi mahesi tuyhaṃ.
Tava sutvāna nigghosanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggahetvā upadhārayitvā upalakkhayitvāti— tava sutvāna nigghosaṃ.
Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya, upanāhassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya, passanto sikkheyya, paccavekkhanto sikkheyya, cittaṃ padahanto sikkheyya, saddhāya adhimuccanto sikkheyya, vīriyaṃ paggaṇhanto sikkheyya, satiṃ upaṭṭhapento sikkheyya, cittaṃ samādahanto sikkheyya, paññāya pajānanto sikkheyya, abhiññeyyaṃ abhijānanto sikkheyya, pariññeyyaṃ parijānanto sikkheyya, pahātabbaṃ pajahanto sikkheyya, bhāvetabbaṃ bhāvento sikkheyya, sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti— sikkhe nibbānamattano. Tenāha so brāhmaṇo—
“Pucchāmi taṃ bhagavā brūhi metaṃ, (iccāyasmā dhotako)
Vācābhikaṅkhāmi mahesi tuyhaṃ;
Tava sutvāna nigghosaṃ,
Sikkhe nibbānamattano”ti.
Tenahātappaṃ karohi, (dhotakāti bhagavā)
Idheva nipako sato;
Ito sutvāna nigghosaṃ,
_Sikkhe nibbānamattano. _
Tenahātappaṃ karohīti ātappaṃ karohi, ussāhaṃ karohi, ussoḷhiṃ karohi, thāmaṃ karohi, dhitiṃ karohi, vīriyaṃ karohi, chandaṃ janehi sañjanehi upaṭṭhapehi samuṭṭhapehi nibbattehi abhinibbattehīti— tenahātappaṃ karohi.
Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— dhotakāti bhagavā.
Idheva nipako satoti. Idhāti imissā diṭṭhiyā imissā khantiyā imissā ruciyā imasmiṃ ādāye imasmiṃ dhamme imasmiṃ vinaye imasmiṃ dhammavinaye imasmiṃ pāvacane imasmiṃ brahmacariye imasmiṃ satthusāsane imasmiṃ attabhāve imasmiṃ manussaloke. Nipakoti nipako paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvī. Satoti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati satoti— idheva nipako sato.
Ito sutvāna nigghosanti ito mayhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ sutvā suṇitvā uggaṇhitvā upadhārayitvā upalakkhayitvāti— ito sutvāna nigghosaṃ.
Sikkhe nibbānamattanoti. Sikkhāti tisso sikkhā— adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā…pe… ayaṃ adhipaññāsikkhā. Nibbānamattanoti attano rāgassa nibbāpanāya, dosassa nibbāpanāya, mohassa nibbāpanāya, kodhassa nibbāpanāya, upanāhassa nibbāpanāya…pe… sabbākusalābhisaṅkhārānaṃ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya, adhicittampi sikkheyya, adhipaññampi sikkheyya. Imā tisso sikkhāyo āvajjanto sikkheyya, jānanto sikkheyya…pe… sacchikātabbaṃ sacchikaronto sikkheyya, ācareyya samācareyya samādāya vatteyyāti— sikkhe nibbānamattano. Tenāha bhagavā—
“Tenahātappaṃ karohi, (dhotakāti bhagavā)
Idheva nipako sato;
Ito sutvāna nigghosaṃ,
Sikkhe nibbānamattano”ti.
Passāmahaṃ devamanussaloke,
Akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu,
_Pamuñca maṃ sakka kathaṃkathāhi. _
Passāmahaṃ devamanussaloketi. Devāti tayo devā— sammutidevā, upapattidevā, visuddhidevā. Katame sammutidevā? Sammutidevā vuccanti rājāno ca rājakumārā ca deviyo ca. Ime vuccanti sammutidevā. Katame upapattidevā? Upapattidevā vuccanti cātumahārājikā devā tāvatiṃsā devā yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā brahmakāyikā devā ye ca devā taduttari. Ime vuccanti upapattidevā. Katame visuddhidevā? Visuddhidevā vuccanti tathāgatasāvakā arahanto khīṇāsavā ye ca paccekabuddhā. Ime vuccanti visuddhidevā. Bhagavā sammutidevānañca upapattidevānañca visuddhidevānañca devo ca atidevo ca devātidevo ca sīhasīho nāganāgo gaṇigaṇī munimunī rājarājā. Passāmahaṃ devamanussaloketi manussaloke devaṃ passāmi atidevaṃ passāmi devātidevaṃ passāmi dakkhāmi olokemi nijjhāyāmi upaparikkhāmīti— passāmahaṃ devamanussaloke.
Ākiñcanaṃ brāhmaṇamiriyamānanti. Akiñcananti rāgakiñcanaṃ dosakiñcanaṃ mohakiñcanaṃ mānakiñcanaṃ diṭṭhikiñcanaṃ kilesakiñcanaṃ duccaritakiñcanaṃ, te kiñcanā buddhassa bhagavato pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tasmā buddho akiñcano. Brāhmaṇoti bhagavā sattannaṃ dhammānaṃ bāhitattā brāhmaṇo— sakkāyadiṭṭhi bāhitā hoti, vicikicchā bāhitā hoti, sīlabbataparāmāso bāhito hoti, rāgo bāhito hoti, doso bāhito hoti, moho bāhito hoti, māno bāhito hoti, bāhitāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.
Bāhitvā sabbapāpakāni, (sabhiyāti bhagavā)
Vimalo sādhusamāhito ṭhitatto;
Saṃsāramaticca kevalī so,
Asito tādi pavuccate sa brahmāti.
Iriyamānanti carantaṃ viharantaṃ iriyantaṃ vattentaṃ pālentaṃ yapentaṃ yāpentanti— akiñcanaṃ brāhmaṇamiriyamānaṃ.
Taṃ taṃ namassāmi samantacakkhūti. Tanti bhagavantaṃ bhaṇati. Namassāmīti kāyena vā namassāmi, vācāya vā namassāmi, cittena vā namassāmi, anvatthapaṭipattiyā vā namassāmi, dhammānudhammapaṭipattiyā vā namassāmi sakkaromi garuṃ karomi mānemi pūjemi. Samantacakkhūti samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā sabbaññutañāṇena upeto samupeto upāgato samupāgato upapanno samupapanno samannāgato.
“Na tassa addiṭṭhamidhatthi kiñci,
Atho aviññātamajānitabbaṃ;
Sabbaṃ abhiññāsi yadatthi neyyaṃ,
Tathāgato tena samantacakkhū”ti.
Taṃ taṃ namassāmi samantacakkhu.
Pamuñca maṃ sakka kathaṃkathāhīti. Sakkāti sakko bhagavā sakyakulā pabbajitotipi sakko. Atha vā aḍḍho mahaddhano dhanavātipi sakko. Tassimāni dhanāni, seyyathidaṃ— saddhādhanaṃ sīladhanaṃ hiridhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ satipaṭṭhānadhanaṃ sammappadhānadhanaṃ iddhipādadhanaṃ indriyadhanaṃ baladhanaṃ bojjhaṅgadhanaṃ maggadhanaṃ phaladhanaṃ nibbānadhanaṃ. Imehi anekavidhehi dhanaratanehi aḍḍho mahaddhano dhanavātipi sakko. Atha vā sakko pahu visavī alamatto sūro vīro vikkanto abhīrū acchambhī anutrāsī apalāyī pahīnabhayabheravo vigatalomahaṃsotipi sakko. Kathaṃkathā vuccati vicikicchā. Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā. Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho. Pamuñca maṃ sakka kathaṃkathāhīti muñca maṃ pamuñca maṃ mocehi maṃ pamocehi maṃ uddhara maṃ samuddhara maṃ vuṭṭhāpehi maṃ kathaṃkathāsallatoti— pamuñca maṃ sakka kathaṃkathāhi. Tenāha so brāhmaṇo—
“Passāmahaṃ devamanussaloke,
Akiñcanaṃ brāhmaṇamiriyamānaṃ;
Taṃ taṃ namassāmi samantacakkhu,
Pamuñca maṃ sakka kathaṃkathāhī”ti.
Nāhaṃ sahissāmi pamocanāya,
Kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno,
_Evaṃ tuvaṃ oghamimaṃ taresi. _
Nāhaṃ sahissāmi pamocanāyāti nāhaṃ taṃ sakkomi muñcituṃ pamuñcituṃ mocetuṃ pamocetuṃ uddharituṃ samuddharituṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ kathaṃkathāsallatoti. Evampi nāhaṃ sahissāmi pamocanāya. Atha vā na īhāmi na samīhāmi na ussahāmi na vāyamāmi na ussāhaṃ karomi na ussoḷhiṃ karomi na thāmaṃ karomi na dhitiṃ karomi na vīriyaṃ karomi na chandaṃ janemi na sañjanemi na nibbattemi na abhinibbattemi assaddhe puggale acchandike kusīte hīnavīriye appaṭipajjamāne dhammadesanāyāti. Evampi nāhaṃ sahissāmi pamocanāya. Atha vā natthañño koci mocetā. Te yadi moceyyuṃ sakena thāmena sakena balena sakena vīriyena sakena parakkamena sakena purisathāmena sakena purisabalena sakena purisavīriyena sakena purisaparakkamena attanā sammāpaṭipadaṃ anulomapaṭipadaṃ apaccanīkapaṭipadaṃ anvatthapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipajjamānā moceyyunti. Evampi nāhaṃ sahissāmi pamocanāya.
Vuttañhetaṃ bhagavatā—
“so vata, cunda, attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. So vata, cunda, attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti netaṃ ṭhānaṃ vijjatī”ti. Evampi nāhaṃ sahissāmi pamocanāya.
Vuttañhetaṃ bhagavatā—
“Attanā hi kataṃ pāpaṃ,
attanā saṅkilissati;
Attanā akataṃ pāpaṃ,
attanāva visujjhati;
Suddhi asuddhi paccattaṃ,
nāñño aññaṃ visodhaye”ti.
Evampi nāhaṃ sahissāmi pamocanāya.
Vuttañhetaṃ bhagavatā—
“evameva kho, brāhmaṇa, tiṭṭhateva nibbānaṃ tiṭṭhati nibbānagāmī maggo tiṭṭhāmahaṃ samādapetā, atha ca pana mama sāvakā mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā appekacce accantaniṭṭhaṃ nibbānaṃ ārādhenti ekacce nārādhentīti. Ettha kyāhaṃ, brāhmaṇa karomi? Maggakkhāyī, brāhmaṇa, tathāgato. Maggaṃ buddho ācikkhati. Attanā paṭipajjamānā mucceyyunti. Evampi nāhaṃ sahissāmi pamocanāya.
Kathaṃkathiṃ dhotaka kañci loketi kathaṃkathiṃ puggalaṃ sakaṅkhaṃ sakhilaṃ sadveḷhakaṃ savicikicchaṃ. Kañcīti kañci khattiyaṃ vā brāhmaṇaṃ vā vessaṃ vā suddaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā devaṃ vā manussaṃ vā. Loketi apāyaloke…pe… āyatanaloketi— kathaṃkathiṃ dhotaka kañci loke.
Dhammañca seṭṭhaṃ abhijānamānoti dhammaṃ seṭṭhaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Seṭṭhanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaraṃ dhammaṃ ājānamāno vijānamāno paṭivijānamāno paṭivijjhamānoti— dhammañca seṭṭhaṃ abhijānamāno.
Evaṃ tuvaṃ oghamimaṃ taresīti evaṃ kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyyāsi uttareyyāsi patareyyāsi samatikkameyyāsi vītivatteyyāsīti— evaṃ tuvaṃ oghamimaṃ taresi. Tenāha bhagavā—
“Nāhaṃ sahissāmi pamocanāya,
Kathaṃkathiṃ dhotaka kañci loke;
Dhammañca seṭṭhaṃ abhijānamāno,
Evaṃ tuvaṃ oghamimaṃ taresī”ti.
Anusāsa brahme karuṇāyamāno,
Vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno,
_Idheva santo asito careyyaṃ. _
Anusāsa brahme karuṇāyamānoti anusāsa brahme anuggaṇha brahme anukampa brahmeti— anusāsa brahme. Karuṇāyamānoti karuṇāyamāno anudayamāno anurakkhamāno anuggaṇhamāno anukampamānoti— anusāsa brahme karuṇāyamāno.
Vivekadhammaṃ yamahaṃ vijaññanti vivekadhammaṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Yamahaṃ vijaññanti yamahaṃ jāneyyaṃ ājāneyyaṃ vijāneyyaṃ paṭivijāneyyaṃ paṭivijjheyyaṃ adhigaccheyyaṃ phasseyyaṃ sacchikareyyanti— vivekadhammaṃ yamahaṃ vijaññaṃ.
Yathāhaṃ ākāsova abyāpajjamānoti yathā ākāso na pajjati na gaṇhati na bajjhati na palibajjhati, evaṃ apajjamāno agaṇhamāno abajjhamāno apalibajjhamānoti— evampi ākāsova abyāpajjamāno. Yathā ākāso na rajjati lākhāya vā haliddiyā vā nīliyā vā mañjeṭṭhāya vā evaṃ arajjamāno adussamāno amuyhamāno akilissamānoti— evampi ākāsova abyāpajjamāno. Yathā ākāso na kuppati na byāpajjati na patilīyati na paṭihaññati, evaṃ akuppamāno abyāpajjamāno appatilīyamāno appaṭihaññamāno appaṭihatamānoti— evampi ākāsova abyāpajjamāno.
Idheva santo asito careyyanti. Idheva santoti idheva santo samāno idheva nisinno samāno imasmiṃyeva āsane nisinno samāno imissāyeva parisāya nisinno samānoti, evampi— idheva santo. Atha vā idheva santo upasanto vūpasanto nibbuto paṭippassaddhoti, evampi— idheva santo. Asitoti dve nissayā— taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo… taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissito, sotaṃ anissito, ghānaṃ anissito, jivhaṃ anissito, kāyaṃ anissito, manaṃ anissito, rūpe… sadde… gandhe… rase… phoṭṭhabbe… dhamme… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme asito anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaṃyutto vimariyādikatena cetasā. Careyyanti careyyaṃ vihareyyaṃ iriyeyyaṃ vatteyyaṃ pāleyyaṃ yapeyyaṃ yāpeyyanti— idheva santo asito careyyaṃ. Tenāha so brāhmaṇo—
“Anusāsa brahme karuṇāyamāno,
Vivekadhammaṃ yamahaṃ vijaññaṃ;
Yathāhaṃ ākāsova abyāpajjamāno,
Idheva santo asito careyyan”ti.
Kittayissāmi te santiṃ, (dhotakāti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
_Tare loke visattikaṃ. _
Kittayissāmi te santinti rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa santiṃ, upanāhassa…pe… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭippassaddhiṃ kittayissāmi pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti— kittayissāmi te santiṃ.
Dhotakāti bhagavāti. Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— dhotakāti bhagavā.
Diṭṭhe dhamme anītihanti. Diṭṭhe dhammeti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhūte dhamme vibhāvite dhamme sabbe saṅkhārā aniccāti…pe… yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti diṭṭhe dhamme ñāte dhamme tulite dhamme tīrite dhamme vibhāvite dhamme vibhūte dhammeti, evampi— diṭṭhe dhamme…pe… . Atha vā dukkhe diṭṭhe dukkhaṃ kathayissāmi, samudaye diṭṭhe samudayaṃ kathayissāmi, magge diṭṭhe maggaṃ kathayissāmi, nirodhe diṭṭhe nirodhaṃ kathayissāmīti, evampi— diṭṭhe dhamme…pe… . Atha vā sandiṭṭhikaṃ akālikaṃ ehipassikaṃ opaneyyikaṃ paccattaṃ veditabbaṃ viññūhīti, evampi— diṭṭhe dhamme. Anītihanti na itihītihaṃ na itikirāya na paramparāya na piṭakasampadāya na takkahetu na nayahetu na ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayamabhiññātaṃ attapaccakkhadhammaṃ, taṃ kathayissāmīti— diṭṭhe dhamme anītihaṃ.
Yaṃ viditvā sato caranti yaṃ viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā aniccā”ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā dukkhā”ti…pe… “sabbe dhammā anattā”ti…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto viharanto iriyanto vattento pālento yapento yāpentoti— yaṃ viditvā sato caraṃ.
Tare loke visattikanti visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tare loke visattikanti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyya uttareyya patareyya samatikkameyya vītivatteyyāti— tare loke visattikaṃ. Tenāha bhagavā—
“Kittayissāmi te santiṃ, (dhotakāti bhagavā)
Diṭṭhe dhamme anītihaṃ;
Yaṃ viditvā sato caraṃ,
Tare loke visattikan”ti.
Tañcāhaṃ abhinandāmi,
mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ,
_tare loke visattikaṃ. _
Tañcāhaṃ abhinandāmīti. Tanti tuyhaṃ vacanaṃ byappathaṃ desanaṃ anusāsanaṃ anusiṭṭhaṃ nandāmi abhinandāmi modāmi anumodāmi icchāmi sādiyāmi patthayāmi pihayāmi abhijappāmīti— tañcāhaṃ abhinandāmi.
Mahesisantimuttamanti. Mahesīti kiṃ mahesi bhagavā? Mahantaṃ sīlakkhandhaṃ esī gavesī pariyesīti mahesi, mahantaṃ samādhikkhandhaṃ…pe… kahaṃ narāsabhoti mahesi. Santimuttamanti santi vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. Uttamanti aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti— mahesi santimuttamaṃ.
Yaṃ viditvā sato caranti yaṃ viditaṃ katvā…pe… “sabbe saṅkhārā aniccā”ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā; “sabbe saṅkhārā dukkhā”ti… “sabbe dhammā anattā”ti…pe… “yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamman”ti viditaṃ katvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā. Satoti catūhi kāraṇehi sato— kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato…pe… so vuccati sato. Caranti caranto…pe… yāpentoti— yaṃ viditvā sato caraṃ.
Tare loke visattikanti. Visattikā vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Visattikāti kenaṭṭhena visattikā…pe… visaṭā vitthatāti visattikā. Loketi apāyaloke…pe… āyatanaloke. Tare loke visattikanti loke vesā visattikā, loke vetaṃ visattikaṃ sato tareyyaṃ uttareyyaṃ…pe… vītivatteyyanti— tare loke visattikaṃ. Tenāha so brāhmaṇo—
“Tañcāhaṃ abhinandāmi,
mahesi santimuttamaṃ;
Yaṃ viditvā sato caraṃ,
tare loke visattikan”ti.
Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke,
_Bhavābhavāya mākāsi taṇhaṃ. _
Yaṃ kiñci sampajānāsīti yaṃ kiñci sampajānāsi ājānāsi paṭivijānāsi paṭivijjhasīti— yaṃ kiñci sampajānāsi. Dhotakāti bhagavāti. Dhotakāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanametaṃ…pe… sacchikā paññatti, yadidaṃ bhagavāti— dhotakāti bhagavā.
Uddhaṃ adho tiriyañcāpi majjheti. Uddhanti anāgataṃ; adhoti atītaṃ; tiriyañcāpi majjheti paccuppannaṃ. Uddhanti devaloko; adhoti apāyaloko; tiriyañcāpi majjheti manussaloko. Atha vā uddhanti kusalā dhammā; adhoti akusalā dhammā; tiriyañcāpi majjheti abyākatā dhammā. Uddhanti arūpadhātu; adhoti kāmadhātu; tiriyañcāpi majjheti rūpadhātu. Uddhanti sukhā vedanā; adhoti dukkhā vedanā; tiriyañcāpi majjheti adukkhamasukhā vedanā. Uddhanti uddhaṃ pādatalā; adhoti adho kesamatthakā; tiriyañcāpi majjheti vemajjheti— uddhaṃ adho tiriyañcāpi majjhe.
Etaṃ viditvā saṅgoti loketi saṅgo eso lagganaṃ etaṃ bandhanaṃ etaṃ palibodho esoti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvāti— etaṃ viditvā saṅgoti loke.
Bhavābhavāya mākāsi taṇhanti. Taṇhāti rūpataṇhā saddataṇhā…pe… dhammataṇhā. Bhavābhavāyāti bhavābhavāya kammabhavāya punabbhavāya kāmabhavāya, kammabhavāya kāmabhavāya punabbhavāya rūpabhavāya, kammabhavāya rūpabhavāya punabbhavāya arūpabhavāya, kammabhavāya arūpabhavāya punabbhavāya punappunabbhavāya, punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā taṇhaṃ mākāsi mā janesi mā sañjanesi mā nibbattesi mābhinibbattesi, pajaha vinodehi byantīkarohi anabhāvaṃ gamehīti— bhavābhavāya mākāsi taṇhanti. Tenāha bhagavā—
“Yaṃ kiñci sampajānāsi, (dhotakāti bhagavā)
Uddhaṃ adho tiriyañcāpi majjhe;
Etaṃ viditvā saṅgoti loke,
Bhavābhavāya mākāsi taṇhan”ti.
Saha gāthāpariyosānā…pe… satthā me, bhante bhagavā, sāvakohamasmīti.
Dhotakamāṇavapucchāniddeso pañcamo.