Comments
Loading Comment Form...
Loading Comment Form...
“Punāparaṃ yadā homi,
Sasako pavanacārako;
Tiṇapaṇṇasākaphalabhakkho,
Paraheṭhanavivajjito.
Makkaṭo ca siṅgālo ca,
suttapoto cahaṃ tadā;
Vasāma ekasāmantā,
sāyaṃ pāto ca dissare.
Ahaṃ te anusāsāmi,
kiriye kalyāṇapāpake;
‘Pāpāni parivajjetha,
kalyāṇe abhinivissatha’.
Uposathamhi divase,
candaṃ disvāna pūritaṃ;
Etesaṃ tattha ācikkhiṃ,
‘divaso ajjuposatho.
Dānāni paṭiyādetha,
dakkhiṇeyyassa dātave;
Datvā dānaṃ dakkhiṇeyye,
upavassathuposathaṃ’.
Te me sādhūti vatvāna,
yathāsatti yathābalaṃ;
Dānāni paṭiyādetvā,
dakkhiṇeyyaṃ gavesisuṃ.
Ahaṃ nisajja cintesiṃ,
dānaṃ dakkhiṇanucchavaṃ;
‘Yadihaṃ labhe dakkhiṇeyyaṃ,
kiṃ me dānaṃ bhavissati.
Na me atthi tilā muggā,
māsā vā taṇḍulā ghataṃ;
Ahaṃ tiṇena yāpemi,
na sakkā tiṇa dātave.
Yadi koci eti dakkhiṇeyyo,
Bhikkhāya mama santike;
Dajjāhaṃ sakamattānaṃ,
Na so tuccho gamissati’.
Mama saṅkappamaññāya,
sakko brāhmaṇavaṇṇinā;
Āsayaṃ me upāgacchi,
dānavīmaṃsanāya me.
Tamahaṃ disvāna santuṭṭho,
idaṃ vacanamabraviṃ;
‘Sādhu khosi anuppatto,
ghāsahetu mamantike.
Adinnapubbaṃ dānavaraṃ,
ajja dassāmi te ahaṃ;
Tuvaṃ sīlaguṇūpeto,
ayuttaṃ te paraheṭhanaṃ.
Ehi aggiṃ padīpehi,
nānākaṭṭhe samānaya;
Ahaṃ pacissamattānaṃ,
pakkaṃ tvaṃ bhakkhayissasi’.
‘Sādhū’ti so haṭṭhamano,
nānākaṭṭhe samānayi;
Mahantaṃ akāsi citakaṃ,
katvā aṅgāragabbhakaṃ.
Aggiṃ tattha padīpesi,
yathā so khippaṃ mahā bhave;
Phoṭetvā rajagate gatte,
ekamantaṃ upāvisiṃ.
Yadā mahākaṭṭhapuñjo,
āditto dhamadhamāyati;
Taduppatitvā papatiṃ,
majjhe jālasikhantare.
Yathā sītodakaṃ nāma,
Paviṭṭhaṃ yassa kassaci;
Sameti darathapariḷāhaṃ,
Assādaṃ deti pīti ca.
Tatheva jalitaṃ aggiṃ,
paviṭṭhassa mamaṃ tadā;
Sabbaṃ sameti darathaṃ,
yathā sītodakaṃ viya.
Chaviṃ cammaṃ maṃsaṃ nhāruṃ,
Aṭṭhiṃ hadayabandhanaṃ;
Kevalaṃ sakalaṃ kāyaṃ,
_Brāhmaṇassa adāsahan”ti. _
Sasapaṇḍitacariyaṃ dasamaṃ.
Akittivaggo paṭhamo.
Tassuddānaṃ
Akittibrāhmaṇo saṅkho,
kururājā dhanañcayo;
Mahāsudassano rājā,
mahāgovindabrāhmaṇo.
Nimi candakumāro ca,
sivi vessantaro saso;
Ahameva tadā āsiṃ,
yo te dānavare adā.
Ete dānaparikkhārā,
ete dānassa pāramī;
Jīvitaṃ yācake datvā,
imaṃ pārami pūrayiṃ.
Bhikkhāya upagataṃ disvā,
sakattānaṃ pariccajiṃ;
Dānena me samo natthi,
esā me dānapāramīti.
Dānapāraminiddeso niṭṭhito.