Comments
Loading Comment Form...
Loading Comment Form...
“Yadesamānā vicarimha,
pabbatāni vanāni ca;
Anvesaṃ vicariṃ ñātī,
teme adhigatā mayā.
Bahuñcidaṃ mūlaphalaṃ,
bhakkho cāyaṃ anappako;
Rammā cimā girīnajjo,
phāsuvāso bhavissati.
Idhevāhaṃ vasissāmi,
saha sabbehi ñātibhi;
Appossukko nirāsaṅkī,
asoko akutobhayo”.
“Aññampi leṇaṃ pariyesa,
sattu no idha vijjati;
So taccha sūkare hanti,
idhāgantvā varaṃ varaṃ”.
“Ko numhākaṃ idha sattu,
ko ñātī susamāgate;
Duppadhaṃse padhaṃseti,
taṃ me akkhātha pucchitā”.
“Uddhaggarājī migarājā,
balī dāṭhāvudho migo;
So taccha sūkare hanti,
idhāgantvā varaṃ varaṃ”.
“Na no dāṭhā na vijjanti,
balaṃ kāye samohitaṃ;
Sabbe samaggā hutvāna,
vasaṃ kāhāma ekakaṃ”.
“Hadayaṅgamaṃ kaṇṇasukhaṃ,
Vācaṃ bhāsasi tacchaka;
Yopi yuddhe palāyeyya,
Tampi pacchā hanāmase”.
“Pāṇātipātā virato nu ajja,
Abhayaṃ nu te sabbabhūtesu dinnaṃ;
Dāṭhā nu te migavadhāya na santi,
Yo saṃghapatto kapaṇova jhāyasi”.
“Na me dāṭhā na vijjanti,
Balaṃ kāye samohitaṃ;
Ñātī ca disvāna sāmaggī ekato,
Tasmā ca jhāyāmi vanamhi ekako.
Imassudaṃ yanti disodisaṃ pure,
Bhayaṭṭitā leṇagavesino puthu;
Te dāni saṅgamma vasanti ekato,
Yatthaṭṭhitā duppasahajja te mayā.
Pariṇāyakasampannā,
sahitā ekavādino;
Te maṃ samaggā hiṃseyyuṃ,
tasmā nesaṃ na patthaye”.
“Ekova indo asure jināti,
Ekova seno hanti dije pasayha;
Ekova byaggho migasaṅghapatto,
Varaṃ varaṃ hanti balañhi tādisaṃ”.
“Na heva indo na seno,
napi byaggho migādhipo;
Samagge sahite ñātī,
na byagghe kurute vase”.
“Kumbhīlakā sakuṇakā,
saṃghino gaṇacārino;
Sammodamānā ekajjhaṃ,
uppatanti ḍayanti ca.
Tesañca ḍayamānānaṃ,
ekettha apasakkati;
Tañca seno nitāḷeti,
veyyagghiyeva sā gati”.
“Ussāhito jaṭilena,
luddenāmisacakkhunā;
Dāṭhī dāṭhīsu pakkhandi,
maññamāno yathā pure”.
“Sādhu sambahulā ñātī,
api rukkhā araññajā;
Sūkarehi samaggehi,
byaggho ekāyane hato”.
Brāhmaṇañceva byagghañca,
ubho hantvāna sūkarā.
Ānandino pamuditā,
mahānādaṃ panādisuṃ.
Te su udumbaramūlasmiṃ,
sūkarā susamāgatā;
Tacchakaṃ abhisiñciṃsu,
“tvaṃ no rājāsi issaro”ti.
Tacchasūkarajātakaṃ navamaṃ.