Comments
Loading Comment Form...
Loading Comment Form...
“Taṃ maṃ padhānapahitattaṃ,
nadiṃ nerañjaraṃ pati;
Viparakkamma jhāyantaṃ,
_yogakkhemassa pattiyā. _
Namucī karuṇaṃ vācaṃ,
bhāsamāno upāgami;
‘Kiso tvamasi dubbaṇṇo,
_santike maraṇaṃ tava. _
Sahassabhāgo maraṇassa,
ekaṃso tava jīvitaṃ;
Jīva bho jīvitaṃ seyyo,
_jīvaṃ puññāni kāhasi. _
Carato ca te brahmacariyaṃ,
Aggihuttañca jūhato;
Pahūtaṃ cīyate puññaṃ,
_Kiṃ padhānena kāhasi. _
Duggo maggo padhānāya,
dukkaro durabhisambhavo’”;
Imā gāthā bhaṇaṃ māro,
_aṭṭhā buddhassa santike. _
Taṃ tathāvādinaṃ māraṃ,
bhagavā etadabravi;
“Pamattabandhu pāpima,
_yenatthena idhāgato. _
Aṇumattopi puññena,
Attho mayhaṃ na vijjati;
Yesañca attho puññena,
_Te māro vattumarahati. _
Atthi saddhā tathā viriyaṃ,
paññā ca mama vijjati;
Evaṃ maṃ pahitattampi,
_kiṃ jīvamanupucchasi. _
Nadīnamapi sotāni,
ayaṃ vāto visosaye;
Kiñca me pahitattassa,
_lohitaṃ nupasussaye. _
Lohite sussamānamhi,
Pittaṃ semhañca sussati;
Maṃsesu khīyamānesu,
Bhiyyo cittaṃ pasīdati;
Bhiyyo sati ca paññā ca,
_Samādhi mama tiṭṭhati. _
Tassa mevaṃ viharato,
Pattassuttamavedanaṃ;
Kāmesu nāpekkhate cittaṃ,
_Passa sattassa suddhataṃ. _
Kāmā te paṭhamā senā,
Dutiyā arati vuccati;
Tatiyā khuppipāsā te,
_Catutthī taṇhā pavuccati. _
Pañcamaṃ thinamiddhaṃ te,
Chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te,
_Makkho thambho te aṭṭhamo. _
Lābho siloko sakkāro,
Micchāladdho ca yo yaso;
Yo cattānaṃ samukkaṃse,
_Pare ca avajānati. _
Esā namuci te senā,
Kaṇhassābhippahārinī;
Na naṃ asūro jināti,
_Jetvā ca labhate sukhaṃ. _
Esa muñjaṃ parihare,
Dhiratthu mama jīvitaṃ;
Saṅgāme me mataṃ seyyo,
_Yañce jīve parājito. _
Pagāḷhettha na dissanti,
Eke samaṇabrāhmaṇā;
Tañca maggaṃ na jānanti,
_Yena gacchanti subbatā. _
Samantā dhajiniṃ disvā,
Yuttaṃ māraṃ savāhanaṃ;
Yuddhāya paccuggacchāmi,
_Mā maṃ ṭhānā acāvayi. _
Yaṃ te taṃ nappasahati,
Senaṃ loko sadevako;
Taṃ te paññāya bhecchāmi,
_Āmaṃ pattaṃva asmanā. _
Vasīkaritvā saṅkappaṃ,
Satiñca sūpatiṭṭhitaṃ;
Raṭṭhā raṭṭhaṃ vicarissaṃ,
_Sāvake vinayaṃ puthū. _
Te appamattā pahitattā,
Mama sāsanakārakā;
Akāmassa te gamissanti,
_Yattha gantvā na socare”. _
“Satta vassāni bhagavantaṃ,
Anubandhiṃ padāpadaṃ;
Otāraṃ nādhigacchissaṃ,
_Sambuddhassa satīmato. _
Medavaṇṇaṃva pāsāṇaṃ,
Vāyaso anupariyagā;
Apettha muduṃ vindema,
_Api assādanā siyā. _
Aladdhā tattha assādaṃ,
Vāyasetto apakkami;
Kākova selamāsajja,
_Nibbijjāpema gotamaṃ”. _
Tassa sokaparetassa,
Vīṇā kacchā abhassatha;
Tato so dummano yakkho,
_Tatthevantaradhāyathāti. _
Padhānasuttaṃ dutiyaṃ.