Comments
Loading Comment Form...
Loading Comment Form...
Tattha katamāni pañcorambhāgiyāni saṃyojanāni? Sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso, kāmacchando, byāpādo— imāni pañcorambhāgiyāni saṃyojanāni.
Tattha katamāni pañcuddhambhāgiyāni saṃyojanāni? Rūparāgo, arūparāgo, māno, uddhaccaṃ, avijjā— imāni pañcuddhambhāgiyāni saṃyojanāni.
Tattha katamāni pañca macchariyāni? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ— imāni pañca macchariyāni.
Tattha katame pañca saṅgā? Rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo— ime pañca saṅgā.
Tattha katame pañca sallā? Rāgasallaṃ, dosasallaṃ, mohasallaṃ, mānasallaṃ, diṭṭhisallaṃ— ime pañca sallā.
Tattha katame pañca cetokhilā? Satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, dhamme kaṅkhati vicikicchati nādhimuccati na sampasīdati, saṃghe kaṅkhati vicikicchati nādhimuccati na sampasīdati, sikkhāya kaṅkhati vicikicchati nādhimuccati na sampasīdati, sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto— ime pañca cetokhilā.
Tattha katame pañca cetaso vinibandhā? Kāme avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho; kāye avītarāgo hoti… rūpe avītarāgo hoti… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati; aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati—
“imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti— ime pañca cetasovinibandhā.
Tattha katamāni pañca nīvaraṇāni? Kāmacchandanīvaraṇaṃ, byāpādanīvaraṇaṃ, thinamiddhanīvaraṇaṃ, uddhaccakukkuccanīvaraṇaṃ, vicikicchānīvaraṇaṃ— imāni pañca nīvaraṇāni.
Tattha katamāni pañca kammāni ānantarikāni? Mātā jīvitā voropitā hoti, pitā jīvitā voropito hoti, arahanto jīvitā voropito hoti, duṭṭhena cittena tathāgatassa lohitaṃ uppāditaṃ hoti, saṃgho bhinno hoti— imāni pañca kammāni ānantarikāni.
Tattha katamā pañca diṭṭhiyo? “Saññī attā hoti arogo paraṃ maraṇā”ti ittheke abhivadanti, “asaññī attā hoti arogo paraṃ maraṇā”ti ittheke abhivadanti, “nevasaññīnāsaññī attā hoti arogo paraṃ maraṇā”ti ittheke abhivadanti, sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti, diṭṭhadhammanibbānaṃ vā paneke abhivadanti— imā pañca diṭṭhiyo.
Tattha katame pañca verā? Pāṇātipāto, adinnādānaṃ, kāmesumicchācāro, musāvādo, surāmerayamajjapamādaṭṭhānā— ime pañca verā.
Tattha katame pañca byasanā? Ñātibyasanaṃ, bhogabyasanaṃ, rogabyasanaṃ, sīlabyasanaṃ, diṭṭhibyasanaṃ— ime pañca byasanā.
Tattha katame pañca akkhantiyā ādīnavā? Bahuno janassa appiyo hoti amanāpo, verabahulo ca hoti, vajjabahulo ca, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati— ime pañca akkhantiyā ādīnavā.
Tattha katamāni pañca bhayāni? Ājīvakabhayaṃ, asilokabhayaṃ, parisasārajjabhayaṃ, maraṇabhayaṃ, duggatibhayaṃ— imāni pañca bhayāni.
Tattha katame pañca diṭṭhadhammanibbānavādā? Idhekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhī—
“yato kho, bho, ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī”ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi ‘neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Kāmā hi, bho, aniccā dukkhā vipariṇāmadhammā. Tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Yato kho, bho, ayaṃ attā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī”ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā vitakkavicārānaṃ vūpasamā…pe… dutiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī”ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha pītigataṃ cetaso uppilāvitaṃ, etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā pītiyā ca virāgā…pe… tatiyaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī”ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti.
Tamañño evamāha—
“atthi kho, bho, eso attā yaṃ tvaṃ vadesi. ‘Neso natthī’ti vadāmi. No ca kho, bho, ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti. Taṃ kissa hetu? Yadeva tattha sukhapīti cetaso ābhogo, etena etaṃ oḷārikaṃ akkhāyati. Yato kho, bho, ayaṃ attā sukhassa ca pahānā…pe… catutthaṃ jhānaṃ upasampajja viharati, ettāvatā kho, bho, ayaṃ attā paramadiṭṭhadhammanibbānappatto hotī”ti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. Ime pañca diṭṭhadhammanibbānavādā.
Pañcakaṃ.