Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Dvīhi, bhikkhave, dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā. Katamehi dvīhi? Indriyesu guttadvāratāya ca, bhojane mattaññutāya ca. Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bhikkhu diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ; kāyassa bhedā paraṃ maraṇā sugati pāṭikaṅkhā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Cakkhu sotañca ghānañca,
jivhā kāyo tathā mano;
Etāni yassa dvārāni,
suguttāni ca bhikkhuno.
Bhojanamhi ca mattaññū,
indriyesu ca saṃvuto;
Kāyasukhaṃ cetosukhaṃ,
sukhaṃ so adhigacchati.
Aḍayhamānena kāyena,
Aḍayhamānena cetasā;
Divā vā yadi vā rattiṃ,
Sukhaṃ viharati tādiso”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Dutiyaṃ.