Comments
Loading Comment Form...
Loading Comment Form...
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvarāsaṃ payirupāsissaṃ, na paccessan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa evaṃ hoti—
“yato tasmiṃ āvāse ubbhataṃ kathinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissan”ti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa evaṃ hoti—
“yato tasmiṃ āvāse ubbhataṃ kathinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissan”ti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“nevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. Tassa bhikkhuno sanniṭṭhānantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa evaṃ hoti—
“yato tasmiṃ āvāse ubbhataṃ kathinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissan”ti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. Tassa evaṃ hoti—
“idhevimaṃ cīvaraṃ kāressaṃ, na paccessan”ti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa evaṃ hoti—
“yato tasmiṃ āvāse ubbhataṃ kathinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissaṃ, na paccessan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro suṇāti—
“ubbhataṃ kira tasmiṃ āvāse kathinan”ti. Tassa bhikkhuno savanantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. Tassa bahisīmagatassa evaṃ hoti—
“idhevimaṃ cīvarāsaṃ payirupāsissaṃ, na paccessan”ti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro “paccessaṃ paccessan”ti— bahiddhā kathinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kathinuddhāro.
Bhikkhu atthatakathino cīvarāsāya pakkamati “paccessan”ti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati, anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro “paccessaṃ paccessan”ti— sambhuṇāti kathinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kathinuddhāro.
Āsādoḷasakaṃ niṭṭhitaṃ.