Comments
Loading Comment Form...
Loading Comment Form...
Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Sakko brāhmaṇavaṇṇena,
pāto tesaṃ adissatha.
“Kacci nu bhoto kusalaṃ,
kacci bhoto anāmayaṃ;
Kacci uñchena yāpetha,
kacci mūlaphalā bahū.
Kacci ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
kacci hiṃsā na vijjati”.
“Kusalañceva no brahme,
atho brahme anāmayaṃ;
Atho uñchena yāpema,
atho mūlaphalā bahū.
Atho ḍaṃsā makasā ca,
appameva sarīsapā;
Vane vāḷamigākiṇṇe,
hiṃsā mayhaṃ na vijjati.
Satta no māse vasataṃ,
araññe jīvasokinaṃ;
Idaṃ dutiyaṃ passāma,
brāhmaṇaṃ devavaṇṇinaṃ;
Ādāya veḷuvaṃ daṇḍaṃ,
dhārentaṃ ajinakkhipaṃ.
Svāgataṃ te mahābrahme,
atho me adurāgataṃ;
Anto pavisa bhaddante,
pāde pakkhālayassu te.
Tindukāni piyālāni,
madhuke kāsumāriyo;
Phalāni khuddakappāni,
bhuñja brahme varaṃ varaṃ.
Idampi pānīyaṃ sītaṃ,
ābhataṃ girigabbharā;
Tato piva mahābrahme,
sace tvaṃ abhikaṅkhasi.
Atha tvaṃ kena vaṇṇena,
kena vā pana hetunā;
Anuppatto brahāraññaṃ,
taṃ me akkhāhi pucchito”.
“Yathā vārivaho pūro,
sabbakālaṃ na khīyati;
Evaṃ taṃ yācitāgacchiṃ,
bhariyaṃ me dehi yācito”.
“Dadāmi na vikampāmi,
yaṃ maṃ yācasi brāhmaṇa;
Santaṃ nappaṭiguyhāmi,
dāne me ramatī mano”.
Maddiṃ hatthe gahetvāna,
udakassa kamaṇḍaluṃ;
Brāhmaṇassa adā dānaṃ,
sivīnaṃ raṭṭhavaḍḍhano.
Tadāsi yaṃ bhiṃsanakaṃ,
tadāsi lomahaṃsanaṃ;
Maddiṃ paricajantassa,
medanī sampakampatha.
Nevassa maddī bhākuṭi,
na sandhīyati na rodati;
Pekkhatevassa tuṇhī sā,
“eso jānāti yaṃ varaṃ”.
(Jāliṃ kaṇhājinaṃ dhītaṃ,
maddideviṃ patibbataṃ;
Cajamāno ca cintesiṃ,
bodhiyāyeva kāraṇā.
Na me dessā ubho puttā,
maddī devī na dessiyā;
Sabbaññutaṃ piyaṃ mayhaṃ,
tasmā piye adāsahaṃ.)
“Komārī yassāhaṃ bhariyā,
sāmiko mama issaro;
Yassicche tassa maṃ dajjā,
vikkiṇeyya haneyya vā”.
Tesaṃ saṅkappamaññāya,
devindo etadabravi;
“Sabbe jitā te paccūhā,
ye dibbā ye ca mānusā.
Ninnāditā te pathavī,
saddo te tidivaṅgato;
Samantā vijjutā āguṃ,
girīnaṃva patissutā.
Tassa te anumodanti,
ubho nāradapabbatā;
Indo ca brahmā pajāpati,
somo yamo vessavaṇo;
Sabbe devānumodanti,
dukkarañhi karoti so.
Duddadaṃ dadamānānaṃ,
dukkaraṃ kamma kubbataṃ;
Asanto nānukubbanti,
sataṃ dhammo durannayo.
Tasmā satañca asataṃ,
nānā hoti ito gati;
Asanto nirayaṃ yanti,
santo saggaparāyaṇā.
Yametaṃ kumāre adā,
bhariyaṃ adā vane vasaṃ;
Brahmayānamanokkamma,
sagge te taṃ vipaccatu”.
“Dadāmi bhoto bhariyaṃ,
maddiṃ sabbaṅgasobhanaṃ;
Tvañceva maddiyā channo,
maddī ca patinā saha.
Yathā payo ca saṅkho ca,
ubho samānavaṇṇino;
Evaṃ tuvañca maddī ca,
samānamanacetasā.
Avaruddhettha araññasmiṃ,
ubho sammatha assame;
Khattiyā gottasampannā,
sujātā mātupettito;
Yathā puññāni kayirātha,
dadantā aparāparaṃ.
Sakkohamasmi devindo,
āgatosmi tavantike;
Varaṃ varassu rājisi,
vare aṭṭha dadāmi te”.
“Varañce me ado sakka,
sabbabhūtānamissara;
Pitā maṃ anumodeyya,
ito pattaṃ sakaṃ gharaṃ;
Āsanena nimanteyya,
paṭhametaṃ varaṃ vare.
Purisassa vadhaṃ na roceyyaṃ,
Api kibbisakārakaṃ;
Vajjhaṃ vadhamhā moceyyaṃ,
Dutiyetaṃ varaṃ vare.
Ye vuḍḍhā ye ca daharā,
ye ca majjhimaporisā;
Mameva upajīveyyuṃ,
tatiyetaṃ varaṃ vare.
Paradāraṃ na gaccheyyaṃ,
sadārapasuto siyaṃ;
Thīnaṃ vasaṃ na gaccheyyaṃ,
catutthetaṃ varaṃ vare.
Putto me sakka jāyetha,
so ca dīghāyuko siyā;
Dhammena jine pathaviṃ,
pañcametaṃ varaṃ vare.
Tato ratyā vivasāne,
sūriyassuggamanaṃ pati;
Dibbā bhakkhā pātubhaveyyuṃ,
chaṭṭhametaṃ varaṃ vare.
Dadato me na khīyetha,
datvā nānutapeyyahaṃ;
Dadaṃ cittaṃ pasādeyyaṃ,
sattametaṃ varaṃ vare.
Ito vimuccamānāhaṃ,
saggagāmī visesagū;
Anivatti tato assaṃ,
aṭṭhametaṃ varaṃ vare”.
Tassa taṃ vacanaṃ sutvā,
devindo etadabravi;
“Aciraṃ vata te tato,
pitā taṃ daṭṭhumessati”.
Idaṃ vatvāna maghavā,
devarājā sujampati;
Vessantare varaṃ datvā,
saggakāyaṃ apakkami.
Sakkapabbaṃ nāma.