Comments
Loading Comment Form...
Loading Comment Form...
Sahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo— sahetuko eko khandho tiṇṇannaṃ khandhānaṃ…pe… dve khandhā…pe… paṭisandhikkhaṇe…pe… .
Sahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, pacchājātaṃ. Sahajātā— sahetukā khandhā cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… . Pacchājātā— sahetukā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.
Sahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo— sahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo; vicikicchāsahagato uddhaccasahagato eko khandho tiṇṇannaṃ khandhānaṃ mohassa ca cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… paṭisandhikkhaṇe sahetuko…pe… .
Ahetuko dhammo ahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajāto— ahetuko eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… dve khandhā…pe… vicikicchāsahagato uddhaccasahagato moho cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe…pe… (yāva asaññasattā kātabbaṃ). Purejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati, kusalākusale niruddhe ahetuko vipāko tadārammaṇatā uppajjati; rūpāyatanaṃ cakkhuviññāṇassa…pe… phoṭṭhabbāyatanaṃ kāyaviññāṇassa…pe… cakkhāyatanaṃ cakkhuviññāṇassa…pe… kāyāyatanaṃ kāyaviññāṇassa atthipaccayena paccayo; vatthu ahetukānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo. Pacchājātā— ahetukā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Kabaḷīkāro āhāro— imassa kāyassa atthipaccayena paccayo. Rūpajīvitindriyaṃ— kaṭattārūpānaṃ atthipaccayena paccayo.
Ahetuko dhammo sahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ aniccato…pe… domanassaṃ uppajjati; kusalākusale niruddhe sahetuko vipāko tadārammaṇatā uppajjati; dibbena cakkhunā rūpaṃ passati, dibbāya sotadhātuyā saddaṃ suṇāti, vatthu sahetukānaṃ khandhānaṃ atthipaccayena paccayo.
Ahetuko dhammo sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato uddhaccasahagato moho sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo. Purejātaṃ— cakkhuṃ…pe… vatthuṃ ārabbha vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca uppajjanti, vatthu vicikicchāsahagatānaṃ uddhaccasahagatānaṃ khandhānaṃ mohassa ca atthipaccayena paccayo.
Sahetuko ca ahetuko ca dhammā sahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… paṭisandhikkhaṇe sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… . Sahajāto— sahetuko eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ atthipaccayena paccayo…pe… dve khandhā ca…pe… .
Sahetuko ca ahetuko ca dhammā ahetukassa dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ, pacchājātaṃ, āhāraṃ, indriyaṃ. Sahajātā— sahetukā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca cittasamuṭṭhānānaṃ rūpānaṃ atthipaccayena paccayo; paṭisandhikkhaṇe sahetukā khandhā ca mahābhūtā ca kaṭattārūpānaṃ atthipaccayena paccayo. Sahajātā— vicikicchāsahagatā uddhaccasahagatā khandhā ca vatthu ca mohassa atthipaccayena paccayo. Pacchājātā— vicikicchāsahagatā uddhaccasahagatā khandhā ca moho ca purejātassa imassa kāyassa atthipaccayena paccayo. Pacchājātā— sahetukā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā— sahetukā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṃ atthipaccayena paccayo.
Sahetuko ca ahetuko ca dhammā sahetukassa ca ahetukassa ca dhammassa atthipaccayena paccayo— sahajātaṃ, purejātaṃ. Sahajāto— vicikicchāsahagato uddhaccasahagato eko khandho ca moho ca tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ atthipaccayena paccayo…pe… . Sahajāto— vicikicchāsahagato uddhaccasahagato eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ mohassa ca atthipaccayena paccayo…pe… dve khandhā ca…pe… .