Comments
Loading Comment Form...
Loading Comment Form...
Ekavidhena ñāṇavatthu— pañca viññāṇā na hetū, ahetukā, hetuvippayuttā, sappaccayā, saṅkhatā, arūpā, lokiyā, sāsavā, saṃyojaniyā, ganthaniyā, oghaniyā, yoganiyā, nīvaraṇiyā, parāmaṭṭhā, upādāniyā, saṃkilesikā, abyākatā, sārammaṇā, acetasikā, vipākā, upādinnupādāniyā, asaṃkiliṭṭhasaṃkilesikā, na savitakkasavicārā, na avitakkavicāramattā, avitakkaavicārā, na pītisahagatā, neva dassanena na bhāvanāya pahātabbā, neva dassanena na bhāvanāya pahātabbahetukā, nevācayagāmināpacayagāmino, nevasekkhanāsekkhā, parittā, kāmāvacarā, na rūpāvacarā, na arūpāvacarā, pariyāpannā, no apariyāpannā, aniyatā, aniyyānikā.
Uppannavatthukā uppannārammaṇā.
Purejātavatthukā purejātārammaṇā.
Ajjhattikavatthukā bāhirārammaṇā.
Asambhinnavatthukā asambhinnārammaṇā.
Nānāvatthukā nānārammaṇā.
Na aññamaññassa gocaravisayaṃ paccanubhonti.
Na asamannāhārā uppajjanti.
Na amanasikārā uppajjanti.
Na abbokiṇṇā uppajjanti.
Na apubbaṃ acarimaṃ uppajjanti.
Na aññamaññassa samanantarā uppajjanti.
Pañca viññāṇā anābhogā.
Pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā.
Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti.
Pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti.
Pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti.
Pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti.
Pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti.
Pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati.
Pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati.
Pañcahi viññāṇehi na samāpajjati na vuṭṭhāti.
Pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti.
Pañcahi viññāṇehi na cavati na uppajjati.
Pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na uppajjati.
Pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati.
Pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati, yāthāvakavatthuvibhāvanā paññā.
Evaṃ ekavidhena ñāṇavatthu.