3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Sīlaṃ seyyo sutaṃ seyyo,
iti me saṃsayo ahu;
Sīlameva sutā seyyo,
iti me natthi saṃsayo.
Moghā jāti ca vaṇṇo ca,
sīlameva kiruttamaṃ;
Sīlena anupetassa,
sutenattho na vijjati.
Khattiyo ca adhammaṭṭho,
vesso cādhammanissito;
Te pariccajjubho loke,
upapajjanti duggatiṃ.
Khattiyā brāhmaṇā vessā,
suddā caṇḍālapukkusā;
Idha dhammaṃ caritvāna,
bhavanti tidive samā.
Na vedā samparāyāya,
Na jāti nāpi bandhavā;
Sakañca sīlaṃ saṃsuddhaṃ,
Samparāyāya sukhāya cā”ti.
Sīlavīmaṃsajātakaṃ dutiyaṃ.