Comments
Loading Comment Form...
Loading Comment Form...
Satta bojjhaṅgā— satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo.
Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye satta bojjhaṅgā honti— satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.
Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “satisambojjhaṅgo”.
Tattha katamo dhammavicayasambojjhaṅgo? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “dhammavicayasambojjhaṅgo”.
Tattha katamo vīriyasambojjhaṅgo? Yo cetasiko vīriyārambho…pe… sammāvāyāmo vīriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “vīriyasambojjhaṅgo”.
Tattha katamo pītisambojjhaṅgo? Yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo— ayaṃ vuccati “pītisambojjhaṅgo”.
Tattha katamo passaddhisambojjhaṅgo? Yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo— ayaṃ vuccati “passaddhisambojjhaṅgo”.
Tattha katamo samādhisambojjhaṅgo? Yā cittassa ṭhiti…pe… sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “samādhisambojjhaṅgo”.
Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo— ayaṃ vuccati “upekkhāsambojjhaṅgo”. Ime vuccanti satta bojjhaṅgā. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.
Satta bojjhaṅgā— satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.
Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “satisambojjhaṅgo”. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā…pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.
Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo— ayaṃ vuccati “upekkhāsambojjhaṅgo”. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.
Satta bojjhaṅgā— satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.
Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yo tasmiṃ samaye phasso hoti…pe… avikkhepo hoti— ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, tasmiṃ samaye satta bojjhaṅgā honti— satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.
Tattha katamo satisambojjhaṅgo? Yā sati anussati…pe… sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “satisambojjhaṅgo” …pe… .
Tattha katamo upekkhāsambojjhaṅgo? Yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo— ayaṃ vuccati “upekkhāsambojjhaṅgo”. Ime vuccanti “satta bojjhaṅgā”. Avasesā dhammā sattahi bojjhaṅgehi sampayuttā.
Satta bojjhaṅgā— satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo.
Tattha katamo satisambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, yā tasmiṃ samaye sati anussati sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ— ayaṃ vuccati “satisambojjhaṅgo”. Avasesā dhammā satisambojjhaṅgasampayuttā…pe… avasesā dhammā dhammavicayasambojjhaṅgasampayuttā…pe… avasesā dhammā vīriyasambojjhaṅgasampayuttā…pe… avasesā dhammā pītisambojjhaṅgasampayuttā…pe… avasesā dhammā passaddhisambojjhaṅgasampayuttā…pe… avasesā dhammā samādhisambojjhaṅgasampayuttā.
Tattha katamo upekkhāsambojjhaṅgo? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye phasso hoti…pe… avikkhepo hoti. Ime dhammā kusalā. Tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi…pe… paṭhamaṃ jhānaṃ upasampajja viharati dukkhapaṭipadaṃ dandhābhiññaṃ suññataṃ, yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo— ayaṃ vuccati “upekkhāsambojjhaṅgo”. Avasesā dhammā upekkhāsambojjhaṅgasampayuttā.
Abhidhammabhājanīyaṃ.