Comments
Loading Comment Form...
Loading Comment Form...
Ajjhattiko dhammo ajjhattikassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— cittaṃ garuṃ katvā cittaṃ uppajjati.
Ajjhattiko dhammo bāhirassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— cittaṃ garuṃ katvā bāhirā khandhā uppajjanti. Sahajātādhipati— cittādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. (Mūlaṃ.) Ārammaṇādhipati— ajjhattikaṃ cittaṃ garuṃ katvā cittañca sampayuttakā ca khandhā uppajjanti.
Bāhiro dhammo bāhirassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ datvā…pe… tīṇi. (Dve adhipatī tiṇṇampi kātabbā.)
Ajjhattiko ca bāhiro ca dhammā ajjhattikassa dhammassa adhipatipaccayena paccayo… tīṇi. (Tiṇṇampi ekāyeva adhipati.)