2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
“Tisso imā, bhikkhave, tasinā. Katamā tisso? Kāmatasinā, bhavatasinā, vibhavatasinā. Imāsaṃ kho, bhikkhave, tissannaṃ tasinānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… rāgavinayapariyosānaṃ dosavinayapariyosānaṃ mohavinayapariyosānaṃ…pe… amatogadhaṃ amataparāyanaṃ amatapariyosānaṃ…pe… nibbānaninnaṃ nibbānapoṇaṃ nibbānapabbhāraṃ. Imāsaṃ kho, bhikkhave, tissannaṃ tasinānaṃ abhiññāya pariññāya parikkhayāya pahānāya…pe… ayaṃ ariyo aṭṭhaṅgiko maggo bhāvetabbo”ti.
Ekādasamaṃ.
Esanāvaggo sattamo.
Tassuddānaṃ
Esanā vidhā āsavo,
bhavo ca dukkhatā khilā;
Malaṃ nīgho ca vedanā,
dve taṇhā tasināya cāti.