Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ me sutaṃ— ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi—
“Dveme, bhikkhave, antā pabbajitena na sevitabbā. Katame dve? Yo cāyaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo cāyaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete kho, bhikkhave, ubho ante anupagamma majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Katamā ca sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi. Ayaṃ kho sā, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṃvattati.
Idaṃ kho pana, bhikkhave, dukkhaṃ ariyasaccaṃ. Jātipi dukkhā, jarāpi dukkhā, byādhipi dukkho, maraṇampi dukkhaṃ, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampicchaṃ na labhati tampi dukkhaṃ; saṃkhittena pañcupādānakkhandhā dukkhā. Idaṃ kho pana, bhikkhave, dukkhasamudayaṃ ariyasaccaṃ— yāyaṃ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṃ— kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṃ kho pana, bhikkhave, dukkhanirodhaṃ ariyasaccaṃ— yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṃ kho pana, bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ— ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ— sammādiṭṭhi…pe… sammāsamādhi.
‘Idaṃ dukkhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti me, bhikkhave…pe… pariññātanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘Idaṃ dukkhasamudayaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban’ti me, bhikkhave…pe… pahīnanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘Idaṃ dukkhanirodhaṃ ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti me, bhikkhave…pe… sacchikatanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban’ti me, bhikkhave…pe… bhāvitanti me, bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya ‘anuttaraṃ sammāsambodhiṃ abhisambuddho’ti paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi— ‘akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo’”ti.
Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi—
“yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamman”ti.
Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ—
“etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ… cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā…pe… yāmā devā…pe… tusitā devā…pe… nimmānaratī devā…pe… paranimmitavasavattī devā…pe… brahmakāyikā devā saddamanussāvesuṃ—
“etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmin”ti.
Itiha tena khaṇena tena layena tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassī lokadhātu saṅkampi sampakampi sampavedhi, appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvanti.
Atha kho bhagavā imaṃ udānaṃ udānesi—
“aññāsi vata bho koṇḍañño; aññāsi vata bho koṇḍañño”ti. Iti hidaṃ āyasmato koṇḍaññassa “aññāsikoṇḍañño”tveva nāmaṃ ahosi.
“‘**Idaṃ dukkhaṃ ariyasaccan’**ti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti— kenaṭṭhena? Ñāṇaṃ udapādīti— kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti— kenaṭṭhena? Āloko udapādīti— kenaṭṭhena? Cakkhuṃ udapādīti— dassanaṭṭhena. Ñāṇaṃ udapādīti— ñātaṭṭhena. Paññā udapādīti— pajānanaṭṭhena. Vijjā udapādīti— paṭivedhaṭṭhena. Āloko udapādīti— obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
“‘Taṃ kho panidaṃ dukkhaṃ ariyasaccaṃ pariññeyyan’ti…pe… pariññātanti pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi”.
Cakkhuṃ udapādīti— kenaṭṭhena? Ñāṇaṃ udapādīti— kenaṭṭhena? Paññā udapādīti— kenaṭṭhena? Vijjā udapādīti— kenaṭṭhena? Āloko udapādīti— kenaṭṭhena? Cakkhuṃ udapādīti— dassanaṭṭhena. Ñāṇaṃ udapādīti— ñātaṭṭhena. Paññā udapādīti— pajānanaṭṭhena. Vijjā udapādīti— paṭivedhaṭṭhena. Āloko udapādīti— obhāsaṭṭhena.
Cakkhuṃ dhammo, ñāṇaṃ dhammo, paññā dhammo, vijjā dhammo, āloko dhammo. Ime pañca dhammā dhammapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“dhammesu ñāṇaṃ dhammapaṭisambhidā”.
Dassanaṭṭho attho, ñātaṭṭho attho, pajānanaṭṭho attho, paṭivedhaṭṭho attho, obhāsaṭṭho attho. Ime pañca atthā atthapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“atthesu ñāṇaṃ atthapaṭisambhidā”.
Pañca dhamme sandassetuṃ byañjananiruttābhilāpā, pañca atthe sandassetuṃ byañjananiruttābhilāpā. Imā dasa niruttiyo niruttipaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“niruttīsu ñāṇaṃ niruttipaṭisambhidā”.
Pañcasu dhammesu ñāṇāni, pañcasu atthesu ñāṇāni, dasasu niruttīsu ñāṇāni. Imāni vīsati ñāṇāni paṭibhānapaṭisambhidāya ārammaṇā ceva honti gocarā ca. Ye tassā ārammaṇā te tassā gocarā. Ye tassā gocarā te tassā ārammaṇā. Tena vuccati—
“paṭibhānesu ñāṇaṃ paṭibhānapaṭisambhidā”.
Dukkhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhasamudayaṃ ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhasamudayaṃ ariyasaccaṃ pahātabban’ti…pe… pahīnanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… ”.
Dukkhasamudaye ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhanirodhaṃ ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhaṃ ariyasaccaṃ sacchikātabban’ti…pe… sacchikatanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… ”.
Dukkhanirodhe ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
“‘Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccan’ti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi. ‘Taṃ kho panidaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ bhāvetabban’ti…pe… bhāvitanti pubbe ananussutesu dhammesu cakkhuṃ udapādi…pe… āloko udapādi…pe… ”.
Dukkhanirodhagāminiyā paṭipadāya ariyasacce pannarasa dhammā, pannarasa atthā, tiṃsa niruttiyo, saṭṭhi ñāṇāni.
Catūsu ariyasaccesu saṭṭhi dhammā, saṭṭhi atthā, vīsatisataniruttiyo, cattālīsañca dve ca ñāṇasatāni.