Comments
Loading Comment Form...
Loading Comment Form...
Evaṃ vutte, āyasmā udāyī bhagavantaṃ etadavoca—
“acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati. Ekamekañcepi ito, bhante, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo. Atha ca pana nevattānaṃ pātukarissatī”ti.
“Passa kho tvaṃ, udāyi, ‘tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissati’. Ekamekañcepi ito, udāyi, dhammaṃ aññatitthiyā paribbājakā attani samanupasseyyuṃ, te tāvatakeneva paṭākaṃ parihareyyuṃ. Passa kho tvaṃ, udāyi, ‘tathāgatassa appicchatā santuṭṭhitā sallekhatā. Yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo, atha ca pana nevattānaṃ pātukarissatī’”ti.
Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi—
“Tasmātiha tvaṃ, sāriputta, imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ. Yesampi hi, sāriputta, moghapurisānaṃ bhavissati tathāgate kaṅkhā vā vimati vā, tesamimaṃ dhammapariyāyaṃ sutvā tathāgate kaṅkhā vā vimati vā, sā pahīyissatī”ti. Iti hidaṃ āyasmā sāriputto bhagavato sammukhā sampasādaṃ pavedesi. Tasmā imassa veyyākaraṇassa sampasādanīyantveva adhivacananti.
Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.