3Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Rājā āha—
“bhante nāgasena, yo na labhati nibbānaṃ, jānāti so ‘sukhaṃ nibbānan’”ti?
“Āma, mahārāja, yo na labhati nibbānaṃ, jānāti so ‘sukhaṃ nibbānan’”ti.
“Kathaṃ, bhante nāgasena, alabhanto jānāti ‘sukhaṃ nibbānan’”ti?
“Taṃ kiṃ maññasi, mahārāja, yesaṃ nacchinnā hatthapādā, jāneyyuṃ te, mahārāja, ‘dukkhaṃ hatthapādacchedanan’”ti?
“Āma, bhante, jāneyyun”ti.
“Kathaṃ jāneyyun”ti?
“Aññesaṃ, bhante, chinnahatthapādānaṃ paridevitasaddaṃ sutvā jānanti ‘dukkhaṃ hatthapādacchedanan’”ti.
“Evameva kho, mahārāja, yesaṃ diṭṭhaṃ nibbānaṃ, tesaṃ saddaṃ sutvā jānāti ‘sukhaṃ nibbānan’”ti.
“Kallosi, bhante nāgasenā”ti.
Nibbānasukhajānanapañho dasamo.
Nibbānavaggo catuttho.
Imasmiṃ vagge dasa pañhā.