Comments
Loading Comment Form...
Loading Comment Form...
Katame dhammā abyākatā? Yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā saddārammaṇā vā gandhārammaṇā vā rasārammaṇā vā phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha, tasmiṃ samaye saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmaṃ, nāmapaccayā chaṭṭhāyatanaṃ, chaṭṭhāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā adhimokkho, adhimokkhapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.
Tattha katamo saṅkhāro? Yā cetanā sañcetanā sañcetayitattaṃ— ayaṃ vuccati “saṅkhāro”.
Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ? Yaṃ cittaṃ mano mānasaṃ…pe… tajjāmanodhātu— idaṃ vuccati “saṅkhārapaccayā viññāṇaṃ” …pe… ayaṃ vuccati “chaṭṭhāyatanapaccayā phasso”.
Tattha katamā phassapaccayā vedanā? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā— ayaṃ vuccati “phassapaccayā vedanā”.
Tattha katamo vedanāpaccayā adhimokkho? Yo cittassa adhimokkho adhimuccanā tadadhimuttatā— ayaṃ vuccati “vedanāpaccayā adhimokkho”.
Tattha katamo adhimokkhapaccayā bhavo? Ṭhapetvā adhimokkhaṃ, vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho— ayaṃ vuccati “adhimokkhapaccayā bhavo” …pe… tena vuccati “evametassa kevalassa dukkhakkhandhassa samudayo hotī”ti.