Comments
Loading Comment Form...
Loading Comment Form...
“Kakudhaṃ vilasantaṃva,
devadevaṃ narāsabhaṃ;
Rathiyaṃ paṭipajjantaṃ,
ko disvā na pasīdati.
Tamandhakāraṃ nāsetvā,
santāretvā bahuṃ janaṃ;
Ñāṇālokena jotantaṃ,
ko disvā na pasīdati.
Vasīsatasahassehi,
nīyantaṃ lokanāyakaṃ;
Uddharantaṃ bahū satte,
ko disvā na pasīdati.
Āhanantaṃ dhammabheriṃ,
maddantaṃ titthiye gaṇe;
Sīhanādaṃ vinadantaṃ,
ko disvā na pasīdati.
Yāvatā brahmalokato,
āgantvāna sabrahmakā;
Pucchanti nipuṇe pañhe,
ko disvā na pasīdati.
Yassañjaliṃ karitvāna,
āyācanti sadevakā;
Tena puññaṃ anubhonti,
ko disvā na pasīdati.
Sabbe janā samāgantvā,
sampavārenti cakkhumaṃ;
Na vikampati ajjhiṭṭho,
ko disvā na pasīdati.
Nagaraṃ pavisato yassa,
ravanti bheriyo bahū;
Vinadanti gajā mattā,
ko disvā na pasīdati.
Vīthiyā gacchato yassa,
sabbābhā jotate sadā;
Abbhunnatā samā honti,
ko disvā na pasīdati.
Byāharantassa buddhassa,
cakkavāḷampi suyyati;
Sabbe satte viññāpeti,
ko disvā na pasīdati.
Satasahassito kappe,
yaṃ buddhamabhikittayiṃ;
Duggatiṃ nābhijānāmi,
kittanāya idaṃ phalaṃ.
Kilesā jhāpitā mayhaṃ,
…pe…
viharāmi anāsavo.
Svāgataṃ vata me āsi,
…pe…
kataṃ buddhassa sāsanaṃ.
Paṭisambhidā catasso,
…pe…
kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sayampaṭibhāniyo thero imā gāthāyo abhāsitthāti.
Sayampaṭibhāniyattherassāpadānaṃ navamaṃ.