2Loading LikeButton...0
Loading LikeButton...
Comments
Loading Comment Form...
Loading Comment Form...
Vuttañhetaṃ bhagavatā vuttamarahatāti me sutaṃ—
“Mānaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Mānañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati—
“Mānupetā ayaṃ pajā,
mānaganthā bhave ratā;
Mānaṃ aparijānantā,
āgantāro punabbhavaṃ.
Ye ca mānaṃ pahantvāna,
vimuttā mānasaṅkhaye;
Te mānaganthābhibhuno,
sabbadukkhamupaccagun”ti.
Ayampi attho vutto bhagavatā, iti me sutanti.
Aṭṭhamaṃ.