Comments
Loading Comment Form...
Loading Comment Form...
Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapade aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi—
“amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Kathaṃ nu kho amhehi paṭipajjitabban”ti? Bhagavato etamatthaṃ ārocesuṃ.
“Idha pana, bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti— ‘amhākaṃ kho samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā’ti. Anujānāmi, bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. Evañca pana, bhikkhave, kātabbo. Sabbeheva ekajjhaṃ sannipatitabbaṃ— sannipatitvā byattena bhikkhunā paṭibalena saṃgho ñāpetabbo—
‘Suṇātu me, bhante, saṃgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṃghassa pattakallaṃ, saṃgho pavāraṇāsaṅgahaṃ kareyya, idāni uposathaṃ kareyya, pātimokkhaṃ uddiseyya, āgame juṇhe komudiyā cātumāsiniyā pavāreyya. Esā ñatti.
Suṇātu me, bhante, saṃgho. Amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Saṃgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Yassāyasmato khamati pavāraṇāsaṅgahassa karaṇaṃ, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati, so tuṇhassa; yassa nakkhamati, so bhāseyya.
Kato saṃghena pavāraṇāsaṅgaho, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati, āgame juṇhe komudiyā cātumāsiniyā pavāressati. Khamati saṃghassa, tasmā tuṇhī, evametaṃ dhārayāmī’ti.
Tehi ce, bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya— ‘icchāmahaṃ, āvuso, janapadacārikaṃ pakkamituṃ; atthi me janapade karaṇīyan’ti, so evamassa vacanīyo— ‘sādhāvuso, pavāretvā gacchāhī’ti. So ce, bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo— ‘anissaro kho me tvaṃ, āvuso, pavāraṇāya, na tāvāhaṃ pavāressāmī’ti. Tassa ce, bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṃghena samanuyuñjitvā samanugāhitvā yathādhammaṃ kārāpetabbā. So ce, bhikkhave, bhikkhu janapade taṃ karaṇīyaṃ tīretvā punadeva anto komudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati, tehi ce, bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo— ‘anissaro kho me tvaṃ, āvuso, pavāraṇāya; pavārito ahan’ti. Tehi ce, bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṃghena samanuyuñjitvā samanugāhitvā yathādhammaṃ kārāpetvā saṃghena pavāretabban”ti.
Pavāraṇākkhandhako catuttho.
Tassuddānaṃ
Vassaṃvuṭṭhā kosalesu,
agamuṃ satthu dassanaṃ;
Aphāsuṃ pasusaṃvāsaṃ,
aññamaññānulomatā.
Pavārentā paṇāmañca,
kammaṃ gilānañātakā;
Rājā corā ca dhuttā ca,
bhikkhupaccatthikā tathā.
Pañca catutayo dveko,
āpanno vematī sari;
Sabbo saṃgho vematiko,
bahū samā ca thokikā.
Āvāsikā cātuddasa,
liṅgasaṃvāsakā ubho;
Gantabbaṃ na nisinnāya,
chandadāne pavāraṇā.
Savarehi khepitā megho,
antarā ca pavāraṇā;
Na icchanti puramhākaṃ,
aṭṭhapitā ca bhikkhuno.
Kimhi vāti katamañca,
Diṭṭhena sutasaṅkāya;
Codako cuditako ca,
Thullaccayaṃ vatthu bhaṇḍanaṃ;
Pavāraṇāsaṅgaho ca,
Anissaro pavārayeti.
Imamhi khandhake vatthūni chacattārīsāti.
Pavāraṇākkhandhako niṭṭhito.