Comments
Loading Comment Form...
Loading Comment Form...
» Na cakkhu nāyatananti?
Cakkhuṃ ṭhapetvā avasesā āyatanā na cakkhu, āyatanā. Cakkhuñca āyatanañca ṭhapetvā avasesā na ceva cakkhu na ca āyatanā.
« Nāyatanā na cakkhāyatananti? Āmantā.
» Na sotaṃ nāyatananti?
Sotaṃ ṭhapetvā…pe… ghānaṃ ṭhapetvā…pe… jivhaṃ ṭhapetvā…pe… na ca āyatanā.
« Nāyatanā na jivhāyatananti? Āmantā.
» Na kāyo nāyatananti? Āmantā.
« Nāyatanā na kāyāyatananti? Āmantā.
» Na rūpaṃ nāyatananti?
Rūpaṃ ṭhapetvā…pe… saddaṃ ṭhapetvā…pe… gandhaṃ ṭhapetvā…pe… rasaṃ ṭhapetvā…pe… phoṭṭhabbaṃ ṭhapetvā…pe… na ca āyatanā.
« Nāyatanā na phoṭṭhabbāyatananti? Āmantā.
» Na mano nāyatananti?
Manaṃ ṭhapetvā avasesā āyatanā na mano, āyatanā. Manañca āyatanañca ṭhapetvā avasesā na ceva mano na ca āyatanā.
« Nāyatanā na manāyatananti? Āmantā.
» Na dhammo nāyatananti? Āmantā.
« Nāyatanā na dhammāyatananti? Āmantā.