Comments
Loading Comment Form...
Loading Comment Form...
Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ganthasampayutte khandhe garuṃ katvā ganthasampayuttakā khandhā uppajjanti. Sahajātādhipati— ganthasampayuttādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
Ganthasampayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. Sahajātādhipati— ganthasampayuttādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— ganthasampayutte khandhe garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. Sahajātādhipati— diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṃ khandhānaṃ lobhassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṃ khandhānaṃ paṭighassa ca cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Ganthavippayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati, pubbe suciṇṇāni garuṃ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṃ garuṃ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṃ garuṃ katvā paccavekkhanti, phalā vuṭṭhahitvā phalaṃ garuṃ katvā paccavekkhanti, nibbānaṃ garuṃ katvā paccavekkhanti, nibbānaṃ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthavippayutto rāgo uppajjati. Sahajātādhipati— ganthavippayuttādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo.
Ganthavippayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— dānaṃ…pe… sīlaṃ…pe… uposathakammaṃ…pe… pubbe suciṇṇāni…pe… jhānā vuṭṭhahitvā jhānaṃ…pe… cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā assādeti abhinandati, taṃ garuṃ katvā ganthasampayutto rāgo uppajjati… diṭṭhi uppajjati.
Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— cakkhuṃ…pe… vatthuṃ ganthavippayutte khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.
Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa adhipatipaccayena paccayo. Ārammaṇādhipati— diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā ganthasampayuttakā khandhā uppajjanti. (Mūlā pucchitabbā) Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayutto lobho uppajjati. (Mūlā pucchitabbā) Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṃ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.